Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.116

abhinirmiṇitvā calatkakubhaṃ varṇarūpasamupeto purastimāyāṃ diśāyāṃ antarahito paścimāyāṃ diśāyāṃ prādurbhavati / paścimāyāṃ diśāyāṃ antarahitaḥ purastimāyāṃ diśāyāṃ prādurbhavati / uttarasyāṃ diśāyāṃ antarahito dakṣiṇāyāṃ diśāyāṃ prādurbhavati / dakṣiṇāyāṃ diśāyām antarhito uttarāyāṃ diśāyāṃ prādurbhavati // evaṃ dāni mahāprātihāryaṃ vistareṇa kartavyaṃ // tatra dāni bahūni prāṇikoṭīśatasahasrāṇi bhagavato edṛśaṃ ṛddhiprātihāryan dṛṣṭvā pramuditā prītisaumanasyajātā saṃvṛttā āścaryādbhutaprāptā hakkārasahasrāṇi pravartenti // mahāprajāpatīya dāni gautamīya yadā bhagavān abhiniṣkrānto tasyā ruṇṇena śokena ca akṣīṇi paṭalehi va saṃchannā andhā saṃjātā / tahiṃ ca nyagrodhārāme bhagavato vividhāni vicitrāṇi yamakaprātihāryāṇi karentasya hakkārasahasrāṇi vartanti mahāprajāpatī gautamī yaśodharāye pṛcchati / kiṃ ete hakkārasahasrāṇi kurvanti // yaśodharā āha // eṣo bhagavāṃ vaihāyasam antarīkṣe vividhāni vicitrāṇi yamakaprātahāryāṇi karoti nāpi tvaṃ paśyasi // yaśodharā āha // āgamehi ahan tathā kariṣyāmi yathā tvaṃ paśyasi // tāye dāni yaśodharāye yatra bhagavato prātihāryāṇi karontasya kāyāto paṃca dhārāśatāni śravanti tataḥ udakāṃjaliṃ pūretvā mahāprajāpatīye gautamīya akṣīṇi ākṣālitāni tāni ca paṭalāni buddhānubhāvena bhinnāni / tasyā dāni yathāpaurāṇā śuddhā vimalā dṛṣṭi saṃjātā //
___atha khalu bhagavāṃ vaihāyasam antarīkṣe vividhāni vicitrāṇi yamakaprātihāryāṇi kṛtvā bahūni prāṇisahasrāṇi ṛddhiprātihāryāṇi darśayitvā āryadharmeṣu pratiṣṭhāpayitvā prajñapta eva āsane niṣīde // atha khalu rājā śuddhodano śākyā ca bhagavataḥ

Like what you read? Consider supporting this website: