Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.76

so dāni aśvarājā teṣāṃ vāṇijakānāṃ samanuśāsati // yaṃ velaṃ ahaṃ ito rākṣasīdvīpāto yuṣmākaṃ gṛhītvā triṣkṛtyaṃ hīṣitvā khagapathena prakramiṣyaṃ tato rākṣasīyo ye yuṣmākaṃ bhavanti dārakā dārikā tāni ādāya āgamiṣyanti bahūni karuṇakaruṇāni pralapiṣyanti āryaputrā paravacanenāsmākaṃ parityajatha ca imaṃ ramaṇīyaṃ ratnadvīpaṃ bahuratnam anantaratnaṃ parityajatha // tataḥ yuṣmābhiḥ teṣāṃ rākṣasīnāṃ vacanaṃ nābhiśraddadhitavyaṃ yo ca teṣāṃ vacanaṃ abhiśraddadhiṣyati sāpekṣo bhaviṣyati eṣo me bhāryā eṣo me putro eṣo me dhītā ti bhūyo rākṣasīnāṃ vaśam āgatā bhaviṣyanti mama pṛṣṭhato dharaṇyāṃ prapatiṣyanti / ye ca teṣāṃ rākṣasīnāṃ vacanaṃ nābhiśraddadhiṣyanti na me eṣā bhāryā na me eṣo putro na me eṣā dhītā ti ye ca nirapekṣā bhaviṣyanti te bālam apiśliṣṭā me svastinā jaṃbudvīpaṃ gamiṣyanti //
___evaṃ bhikṣavaḥ sa keśī aśvarājā teṣāṃ vāṇijakaśatānāṃ samanuśāsitvā triṣkṛtvo hīṣitvā sarvaṃ vāṇijagaṇaṃ ādāya khagapathena prakrānto // rākṣasīyo tasya keśisya aśvarājasya hīṣaṇaśabdaṃ śrutvā svakasvakāni dārakadārikāni ādāya āgatā / āryaputrā paravacanena asmākaṃ parityajatha ca imaṃ ramaṇīyaṃ ratanadvīpaṃ bahuratnaṃ anantaratnaṃ parityajatha // ye khalu bhikṣavaḥ teṣāṃ vāṇijānāṃ rākṣasīnāṃ mūle sāpekṣā abhūnsuḥ te dāni pṛṣṭhato mahiṃ patitā ye nirapekṣā abhūnsuḥ te svastinā rākṣasīdvīpāto jaṃbudvīpam anuprāptā //
___syāt khalu punaḥ bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena keśī aśvarājā abhūṣi / naitad evaṃ draṣṭavyaṃ / tat kasya hetoḥ // ahaṃ sa bhikṣavaḥ tena

Like what you read? Consider supporting this website: