Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.75

tasya nagarasya uttare pārśve uccaśirīṣam adrākṣīt* // so haṃ taṃ śirīṣaṃ abhiruhitvā tan nagaram avalokemi // tatra ca me bahūni vāṇijakaśatāni uparuddhāni dṛṣṭāni śuṣkāni dhamanīsantatavātātapadagdhatvacamānsāni kṛṣṇāni malinakeśāni pānīyārthaṃ nakhalīhi bhūmiṃ khananti kṣutpipāsāsamarpitāni / aparāṇi kaṃkālaśatāni vikṣiptāni daśadiśo vikīrṇāni / tatra ca amukāto amukāto nagarāto amuko ca amuko ca vāṇijo te ca vānijā sarve va āgatā / teṣāṃ vāṇijakānām ācikṣito // ye tatra jīvanti rākṣasīhi khāditāvaśeṣā apare pi aḍḍhatiyamātrāṇi vāṇijakaśatāni ye etāhi rākṣasīhi khāditā // tato etā na mānuṣikā sarvāḥ etā rākṣasīyo // yadi vayaṃ yatnaṃ na karomi svadeśagamanāya evam eva sarve anayāto vyasanam āpadyiṣyāma etena rākṣasīgaṇena // yadi icchatha rākṣasīnāṃ hastāto mokṣaṃ kṣemeṇa ca jambudvīpaṃ gamanāya keśī aśvarājā uttarakurudvīpāto akṛṣṭoptaṃ śāliṃ bhuṃjitvā akaṇaṃ atuṣaṃ surabhitaṇḍulaphalaṃ kārtikapūrṇamāsyāṃ iha rākṣasīdvīpam āgacchati imasya rākṣasīdvīpasya uttarapārśveṇa samudratīre sthihitvā ko pāragāmīti ghoṣeti / tatas tatra hayarājasya samīpaṃ gacchāmaḥ / so smākaṃ kṣemeṇa svadeśaṃ prāpayiṣyati //
___te dāni pṃca vāṇijakaśatā sārthavāhena sārdhaṃ rākṣasīnagarasya uttarapārśve gatā / tehi keśī aśvarājā samudratīre tiṣṭhanto dṛṣṭo grīvam unnāmetvā ko pāragāmīti ghoṣanto // te dāni sarve paṃca vāṇijakaśatā kṛtāṃjalipuṭā taṃ keśim aśvarājam upasaṃkrāntā // mahākāruṇika tava śaraṇāgatā sma vayaṃ pāragāmī gato asmākaṃ tārehi //

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: