Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.69

vāṇijakānāṃ samāśvāsayanti // āryaputrā utkaṇṭhatha paritaṣyatha mahāratanadvīpaṃ āryaputrā anuprāptāḥ bahuratnam anantaratnaṃ bahu-annapānaṃ bahupuṣpaphalaṃ bahugandhamālyavipepanaṃ bahuvastraṃ bahvāstaraṇaprāvaraṇaṃ / iha āryaputrā asmābhiḥ krīḍantā ramantā pravicārayantā madhuvāsavaṃ ca pibantā ādīnavaparāṅmukhā sukhāni anubhavatha // te dāni vāṇijā āhansuḥ // marṣatha muhūrtaṃ yāva śokaṃ vinodemaḥ //
___te dāni sarve paṃca vāṇijakaśatā tāsāṃ strīṇāṃ mūlāto ekāntaṃ pratyutkrāntā ekāntaṃ pratyutkramitvā rodensuḥ śocensuḥ paridevensuḥ // ambe tāta putra bhrātā bhaginī citrajambūdvīpikāho udyānavarāho // roditvā śocitvā paridevitvā parasparasya samāśvāsetvā svakasvakāni strīyo allīnā / tābhiḥ strībhiḥ sārdhaṃ mahāraheṇa mārgeṇa haritaśādvalitena apagatatṛṇakaṇṭakakhaṇḍakena apagataśarkarakaṭhalyena nīrajena samena avisamena mahāvanaṣaṇḍam anuprāptā sarvapuṣpaphalopetaṃ / sarvotukāni sarvakālikāni sarvakālikāni tatra vanakhaṇḍe puṣpāṇi nānāprakārāṇi surabhīṇi sugandhāni sarvotukāni sarvakālikān tatra vanakhaṇḍe nānāprakārāṇi patracūrṇāni gandharasopetāni kṣudramadhusadṛśāni vāpīyo ca puṣkariṇīyo ca sukhasalilāni haṃsakāraṇḍavarutāni utpalapadmakumudapuṇḍarīkasaṃchannāni // tato vanāto nirgamya tāsāṃ rākṣasīnāṃ bhavanāni addaśensuḥ udvīkṣyāṇi maheśākhyāni śvetāni pāṇḍarāṇi tuṣārasannibhāni niryūhasiṃhapaṃjaragavākṣatārācandrasuvicitrāṇi rākṣasīnagaraṃ ca vaiśravaṇabhavanasaṃnibhaṃ paśyanti // te dāni vāṇijakā tāhi rākṣasīhi dvīpe praveśitā svakasvakāni bhavanāni divyavimānasannibhāni // te dāni vāṇijakā

Like what you read? Consider supporting this website: