Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.68

matsyajātena bhinnaṃ // te dāni tena yānapātreṇa vipannena devadevāṃ namasyanti yo yahiṃ deve abhiprasanno / kecic chivaṃ namasyanti kecid vaiśravaṇaṃ namasyanti kecit skandaṃ kecid varuṇaṃ kecid yamaṃ kecit kuveraṃ kecic chakraṃ kecid brahmaṃ kecid daśa diśāṃ namasyanti yathā ito mahāsamudrāto jīvantā uttarema // te dāni tena yānapātreṇa vipannena nānāprakārāṇi plavāni ādāya samudramadhye patitā kecid ghaṭim ādāya kecit phalakaṃ kecid alābuśreṇiyaṃ / kecit parasparasya jīvitād vyaparopetvā taṃ kuṇapaṃ ālambanti na mahāsamudro mṛtakuṇapena sārdhaṃ saṃvasati atha khalu taṃ kuṇapaṃ kṣipram eva sthalaṃ dvīpaṃ kṣipati tataḥ vayaṃ pi etena kuṇapena sārdhaṃ dvīpaṃ sthalaṃ uttariṣyāmaḥ // te dāni vāṇijakā tatra mahāsamudre plavantā vātena rākṣasīdvīpaṃ kṣiptā // te tahiṃ rākṣasīdvīpe nānāprakārāṇi nānādrumasahasrāṇi paśyanti / yathā yathā ca vātena tan tīram allīpiyanti tato tato pramadāśatāni paśyanti mānāpikāni darśanīyāni nānāraṃgaraktavasanāni sālaṃkārabhūṣitāni āmuktamaṇikuṇḍalāni vicarantyo kācin navavadhukākārā kācid evaprasūtikākārā kācid madhyamastrīkākārā bahūni rākṣasīśatāni mānuṣīrūpāṇi abhinirmiṇitvā / samudraṃ otaritvā ekameko vāṇijako gṛhīto // svāgatam āryaputrāṇāṃ āryaputrā asmākam apatikānāṃ patikā bhaviṣyatha anāthānāṃ nāthā bhaviṣyatha abandhūnāṃ bandhū bhaviṣyatha / asmākaṃ pi svāmikā mahāsamudre vipannayānapātrā sarve anayāto vyasanam āpannāḥ / dhruvam asmākaṃ jaladharo prasanno yena yūyaṃ imaṃ dvīpam ānītā // tāhi te vāṇijā aṃśehi ārūpitā samudrāto uttāritā sthale pratiṣṭhāpayitvā teṣāṃ

Like what you read? Consider supporting this website: