Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.64

dūrato evāgacchantaṃ veṇuvane mahatīye pariṣāye puraskṛtaḥ parivṛto dharman deśayantaṃ ādau kalyāṇaṃ madhye kalyāṇaṃ paryavasāṇe svarthaṃ suvyaṃjanaṃ kevalaparipūrṇaṃ pariśuddhaṃ paryavadātaṃ brahmacaryaṃ saṃprakāśayantaṃ dvātriṃśatīhi mahāpuruṣalakṣaṇehi samanvāgataṃ āśītīhi anuvyaṃjanehi upaśobhitaśarīraṃ aṣṭādaśehi āveṇikehi buddhadharmehi samanvāgataṃ daśahi tathāgatabalehi balavāñ caturhi vaiśāradyehi viśārado śāntendriyo śāntamānaso uttamadamathaśamathapāramitāprāpto nāgo yathā kāritakāraṇo antargatehi indriyehi avahirgatena mānasena susthitena dharmatāprāptena ṛjunā yugamātraṃ prekṣamāṇaḥ gupto nāgo jitendriyo hradam iva accho anāvilo viprasanno ratanayūpam iva abhyudgato suvarṇabimbam iva bhāsamānaṃ tejarāśim iva śriyā jvalamānaṃ dvitīyaṃ ādityam iva udayantaṃ asecanakaṃ apratikūlaṃ darśanāye mukto muktaparivāro dānto dāntaparivāro tīrṇo tīrṇaparivāro pāragato pāragataparivāro sthalagato sthalagataparivāro kṣemaprāpto kṣemaprāptaparivāraḥ śramaṇo śramaṇaparivāraḥ bāhitapāpo bāhitapāpaparivāro brāhmaṇo brāhmaṇaparivāraḥ śrotriyo śrotriyaparivāraḥ snātako snātakaparivāraḥ bāhitapāpadharmo bāhitapāpadharmaparivāraḥ //
___atha khalu śāriputramaudgalyāyanā parivrājakā paṃcaśataparivārā yena bhagavāṃs tenopasaṃkramitvā bhagavataḥ pādau śirasā vanditvā ekānte asthānsuḥ // ekamante sthito śāriputro parivrājako bhagavantam etad avocat* //
uṣitaṃ sāgarasalile uṣitaṃ girigahanakānanavaneṣu /
adarśanāt tuhyaṃ mune uṣitā sma ciraṃ kutīrtheṣu //
kumārgā nivṛttā pathe te prasannā mahāsārthavāha pratīrṇā /
taṃ saṃsārakāntāram uttīrya dhīrāḥ viraktā na rajyanti bhūyaḥ //
atha khalu śāriputramaudgalyāyanā parivrājakā bhagavantam etad uvāca // pravrājetu

Like what you read? Consider supporting this website: