Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.63

parivrājako śāriputraṃ parivrājakam etad avocat* // gaccha āyuṣmaṃ śāriputra ito veṇuvanaṃ kiṃ maṃ saṃjayinā kudṛṣṭinā dṛṣṭena // śāriputro tam āha // na hi āyuṣmaṃ maudgalyāyana so pi asmākaṃ saṃjayī bahūpakaro yaṃ āgamya vayaṃ gṛhāto bhiniṣkrāntā //
___te dāni parivrājakārāmaṃ gatvā saṃjayiṃ āmantrenti // gacchāma bhagavati mahāśramaṇe brahmacaryaṃ cariṣyāmaḥ // evam ukte saṃjayī parivrājako śāriputramaudgalyāyanāṃ parivrājakān etad uvāca // bhavanto śramaṇasya gautamasya brahmacaryaṃ caratha / imāni mama paṃca parivrājakaśatāni teṣāṃ bhavanto ardhaparihārā // te āhansuḥ // na hi gacchāma vayaṃ bhagavati mahāśramaṇe brahmacaryaṃ cariṣyāmaḥ / svākhyāto bhagavatā dharmavinayo vivṛtodayo chinnā pilotikā alam arthikasya apramādena // te dāni saṃjayim āmantretvā parivrājakārāmāto yena veṇuvanan tena praṇatā tāni pi paṃca parivrājakaśatāni śāriputramaudgalyāyanehi parivrājakehi sārdhaṃ gacchanti // saṃjayī śariputram āha // ekaṃ na dāni tehi duve trīṇi atha catvāri atha sarve paṃcaśatā upatiṣyo ādāya prakramati //
___bhagavāṃ veṇuvane bhikṣuṇām āmantrayati // prajñapetha bhikṣavaḥ āsanāni ete śāriputramaudgalyāyanā parivrājakā paṃcaśataparivārā āgacchanti tathāgatasyāntike brahmacaryaṃ carituṃ yo me bhaviṣyati śrāvakāṇām agrayugo bhadrayugo eko agro mahāprajñānāṃ aparo agro maharddhikānāṃ // adrākṣīc chāriputro parivrājako bhagavantaṃ

Like what you read? Consider supporting this website: