Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.61

vayam api ettasaṃbhāra vācāgranthaṃ nirarthakaṃ /
āgṛhya bahubhir divasaiḥ vañcitāḥ pūrvaṃ vañcitā //
evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad uvāca // pratītyasamutpannāṃ dharmāṃ khalv āyuṣman śāstā upādāya pratiniḥsargaṃ vijñapeti // atha khalu śāriputrasya parivrājakasya tatraiva pṛthivīpradeśe sthitasya virajaṃ vigatamalaṃ dharmeṣu dharmacakṣurviśuddhaṃ //
___atha khalu śāriputro parivrājako prāptadharmo prahīṇadṛṣṭiḥ tīrṇakāṃkṣo vigatakathaṃkatho ṛjucitto mṛducitto karmaṇīyacitto nirvāṇapravaṇo nirvāṇaprāgbhāro āyuṣmantam upasenam etam uvāca // kahiṃ āyuṣmaṃ upasena śāstā viharati / evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad avocat* // śāstā veṇuvane kalandakanivāpe // itthaṃ vaditvāna āyuṣmān upaseno rājagṛhe nagare piṇḍāya pravicare //
___śāriputro parivrājako yena maudgalyāyanaḥ parivrājakas tenopasaṃkrame / adrākṣīt* maudgalyāyano parivrājako śāriputraṃ parivrājakaṃ dūrato evāgacchantaṃ pariśuddhena mukhavarṇena padmavarṇena viprasannehi ca indriyehi dṛṣṭvā ca punaḥ śariputraṃ parivrājakam etad avocat* // pariśuddho bhavato śāriputrasya mukhavarṇo paryavadāto viprasannāni ca indriyāṇi / atha khalu te āyuṣmaṃ śāriputra amṛtam adhigataṃ amṛtagāmī ca mārgo vikasitam iva padmaṃ śuddhaṃ prāvṛtasya vaktraṃ prasannam upaśāntāni indriyāṇi amṛtaṃ samāptaṃ kvacit te yena te taṃ dviguṇaśubhacitraraśmijālaṃ vistīrṇaṃ //

Like what you read? Consider supporting this website: