Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.60

___tena khalu punaḥ samayena bhagavān antarāgirismiṃ yaṣṭīvane udyāne yathābhiramyaṃ viharitvā veṇuvanam anuprāpto tatraiva viharati veṇuvane kalandakanivāpe mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ // atha khalv āyuṣmān upaseno kalyasyaiva nivāsayitvā pātracīvaram ādāya rājagṛhanagare piṇḍāya prakrame // adrākṣīt* śāriputraḥ parivrājako āyuṣmantaṃ upasenaṃ dūrata evāgacchantaṃ prāsādikena abhikrāntapratikrāntena ālokitavilokitena saṃmiñjitaprasāritena saṃghāṭīpātracīvaradhāraṇena nāgo viya kāritakāraṇo antargatehi indriyehi avahirgatena mānasena sthitena dharmatāprāptena yugamātraṃ prekṣamāṇo dṛṣṭvā ca punaḥ atiriva mānasaṃ prasīde // kalyāṇā punar iyaṃ pravrajitasya īryā / yan nūnāhaṃ tasya upasaṃkrameyaṃ // atha khalu śāriputro parivrājako yenāyuṣmān upasenas tenopasaṃkramitvā āyuṣmatā upasenena sārdhaṃ saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisāretvā ekānte asthāsi / ekāntasthitaḥ śāriputraḥ parivrājako āyuṣmantam upasenam etad uvāca // śāstā bhagavān uta śrāvako // evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad uvāca // śrāvako haṃ āyuṣmaṃ // evam ukte āyuṣmān śāriputro parivrājako āyuṣmantam upasenam etad uvāca // kiṃvādī bhavato śāstā kimākhyāyī kathaṃ punaḥ śrāvakāṇāṃ dharmaṃ deśayati kevarūpā cāsya śrāvakeṣu ovādānuśāsanī bahulaṃ pravartanīyaṃ bhavati // evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad uvāca // alpaśruto imasmi āyuṣmantaṃ arthamātraṃ kalpeyaṃ // evam ukte śāriputro parivrājako āyuṣmantam upasenam etad uvāca //
arthena mahyaṃ kāriyaṃ kiṃ bhoti vyaṃjanaṃ bahu /
arthaguruko hy arthavijño arthenārthaṃ cikīrṣati //

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: