Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.60

___tena khalu punaḥ samayena bhagavān antarāgirismiṃ yaṣṭīvane udyāne yathābhiramyaṃ viharitvā veṇuvanam anuprāpto tatraiva viharati veṇuvane kalandakanivāpe mahatā bhikṣusaṃghena sārdham ardhatrayodaśabhir bhikṣuśataiḥ // atha khalv āyuṣmān upaseno kalyasyaiva nivāsayitvā pātracīvaram ādāya rājagṛhanagare piṇḍāya prakrame // adrākṣīt* śāriputraḥ parivrājako āyuṣmantaṃ upasenaṃ dūrata evāgacchantaṃ prāsādikena abhikrāntapratikrāntena ālokitavilokitena saṃmiñjitaprasāritena saṃghāṭīpātracīvaradhāraṇena nāgo viya kāritakāraṇo antargatehi indriyehi avahirgatena mānasena sthitena dharmatāprāptena yugamātraṃ prekṣamāṇo dṛṣṭvā ca punaḥ atiriva mānasaṃ prasīde // kalyāṇā punar iyaṃ pravrajitasya īryā / yan nūnāhaṃ tasya upasaṃkrameyaṃ // atha khalu śāriputro parivrājako yenāyuṣmān upasenas tenopasaṃkramitvā āyuṣmatā upasenena sārdhaṃ saṃmodanīyāṃ kathāṃ saṃmodayitvā sārāyaṇīyāṃ kathāṃ vyatisāretvā ekānte asthāsi / ekāntasthitaḥ śāriputraḥ parivrājako āyuṣmantam upasenam etad uvāca // śāstā bhagavān uta śrāvako // evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad uvāca // śrāvako haṃ āyuṣmaṃ // evam ukte āyuṣmān śāriputro parivrājako āyuṣmantam upasenam etad uvāca // kiṃvādī bhavato śāstā kimākhyāyī kathaṃ punaḥ śrāvakāṇāṃ dharmaṃ deśayati kevarūpā cāsya śrāvakeṣu ovādānuśāsanī bahulaṃ pravartanīyaṃ bhavati // evam ukte āyuṣmān upaseno śāriputraṃ parivrājakam etad uvāca // alpaśruto imasmi āyuṣmantaṃ arthamātraṃ kalpeyaṃ // evam ukte śāriputro parivrājako āyuṣmantam upasenam etad uvāca //
arthena mahyaṃ kāriyaṃ kiṃ bhoti vyaṃjanaṃ bahu /
arthaguruko hy arthavijño arthenārthaṃ cikīrṣati //

Like what you read? Consider supporting this website: