Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.57

kolitena upatiṣyeṇa ca vedamantrā adhītā anuyogo ca dinno ācāryasya ca ācāryaśuśrūṣā kṛtācāryadhano ca niryātito chattraṃ upānahā yaṣṭi kamaṇḍalūkhā śāṇaśāṭaṃ //
___te dāni ubhaye saṃmodikā priyamāṇā abhīṣṭacittā / upatiṣyo pi nālandagrāmāto kolitagrāmakaṃ gacchati kolitasya darśanāye / kolitagrāmāto pi kolito nālandagrāmakaṃ gacchati upatiṣyasya darśanāye // rājagṛhe samasamaṃ giriyagrasamājaṃ nāma parvaṃ vartati paṃcānāṃ tapośatānāṃ // tatra dāni paṃcahi tapośatehi paṃca udyānaśatāni / sarvāṇi paṃca udyānaśatāni anekehi janasahasrehi bharitāni bhavanti darśanaśatāni vartanti saṃgītiśatāni vartanti aparāṇi ca naṭanartaka-ṛllamallapāṇisvarakāni ḍimbaravalañjakakumbhathūnikaśatāni // te dāni brāhmaṇamahāśālaputrā upatiṣyo ca kolito ca caturghoṭehi aśvarathehi yuktehi ceṭasahasrehi saṃparivāritā giriyagrasamājaṃ prekṣakā gatā // te dāni satvā sakuśalamūlapuṇyā varaparīttagṛhā kṛtādhikārā purimakeṣu samyaksaṃbuddheṣu pratyekabuddhaśrāvakamaheśākhyeṣu ca uptasatyādhikārā chinnabandhanā bhavyotpattikā āryadharmāṇāṃ ārādhanāye caramabhavikāye hetupratyayacārikā satvā // teṣām ubhayeṣāṃ tatra giriyagrasamājaṃ prekṣantānāṃ paurāṇena kuśalamūlena hetum upadarśitaṃ // śāriputrasya taṃ janakāyaṃ dṛṣṭvā anityasaṃjñā utpannā imaṃ ettakaṃ janakāyam abhyantarā varṣaśatasya anityatāya sarvaṃ na bhaviṣyati // maudgalyāyanasyāpi janakāyasya tasya hasantānāṃ hakkāraṃ ca kṣipantānāṃ dantamālāni
Like what you read? Consider supporting this website: