Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.52

vihariṣyaṃ ācāragocarasampanno aṇumātreṣv āvadyeṣu bhayadarśāvī samādāya śikṣiṣyaṃ ti śikṣāpadeṣu kāyakarmavācākarmamanokarmeṇa samanvāgataḥ pariśuddhena pariśuddhājīvo // evaṃ te kāśyapa śikṣitavyaṃ // tasmād iha te kāśyapa evaṃ śikṣitavyaṃ // kiṃ tv ahaṃ ṣaṭsu indriyeṣu guptadvāro vihariṣyāmīti ārakṣāsmṛti nidhyāpanasmṛtiḥ samavasthāvihārī ādīnavadarśāvī niḥśaraṇaḥ prājño araktena cetasā samanvāgataḥ / so cakṣuṣā rūpaṃ dṛṣṭvā na ca nimittagrāhī bhaviṣyan na cānuvyaṃjanagrāhī / yato adhikaraṇaṃ ca me cakṣvindriyeṇa asaṃvṛtasya viharantasya abhidhyā daurmanasyam aneke pāpakāḥ akuśalā dharmāḥ cittaṃ anuprāvensuḥ teṣāṃ saṃvarāya pratipadiṣyāmi rakṣiṣyāmi cakṣvindriyeṇa saṃvaram āpadiṣyāmi iti // evan te kāśyapa śikṣitavyaṃ // śrotreṇa śabdāṃ śrutvā ghrāṇena gandhāṃ ghrāyitvā jihvayā rasā svādayitvā kāyena praṣṭavyāṃ spṛśitvā manasā dharmāṃ vijñāya na ca nimittagrāhī vihariṣyāmi na cānuvyaṃjanagrāhī vihariṣyāmi / yato adhikaraṇaṃ ca me bhavendriyeṇa asaṃvṛtasya viharato abhidhyā daurmanasya aneke pāpakāḥ akuśalā dharmā cittam anuprāvensuḥ teṣāṃ saṃvarāya pratipadiṣyāmīti rakṣiṣyāmi manindriyaṃ manindriyeṇa saṃvaram āpadyiṣyāmīti // evan te kāśyapa śikṣitavyaṃ // tasmād iha kāśyapa evaṃ śikṣitavyaṃ // kin ti me kāyagatā smṛtiḥ sukhasahagatā satatasamitaṃ kāyaṃ na jahiṣyāmīti // evaṃ te kāśyapa śikṣitavyaṃ // tasmād iha te kāśyapa evaṃ śikṣitavyaṃ // kin ti ahaṃ ye kecit kuśalā dharmā paryāpuṇiṣyanti sarvantaṃ ātmadamathaśamathaparinirvāṇārthaṃ ti / evaṃ te kāśyapa śikṣitavyaṃ // tasmād iha te kāśyapa evaṃ śikṣitavyaṃ / kin ti me

Like what you read? Consider supporting this website: