Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.51

___sa khalv aham āyuṣman ānanda yena bhagavāṃs tenopasaṃkramya bhagavataḥ pādau śirasā vanditvā ekānte asthāsi ekānte sthito ham āyuṣman ānanda bhagavantam etad avocat* // śāstā me bhagavāṃ śrāvako'ham asmi sugate // evam ukte āyuṣman ānanda bhagavāṃ mama etad uvāca // evam eva kāśyapa ahaṃ kāśyapa śāstā tvaṃ ca me śrāvako / yo hi kocit kāśyapa evaṃ sarvacetosamanvāgataṃ śrāvakaṃ labhitvāsamyaksaṃbuddho eva samāno samyaksaṃbuddho ti pratijāneya asarvajño yeva samāno sarvajño ti pratijāneya asarvadarśāvī yeva samāno sarvadarśāvīti pariśeṣajñānadarśano yeva samāno apariśeṣajñānadarśano ti pratijāneya saptadhā vāsya mūrdhā bhaveyā // ahaṃ khalu punaḥ kāśyapa samyaksaṃbuddho iti yeva samāno samyaksaṃbuddho ti pratijānāmi sarvajño yeva samāno sarvajño ti pratijānāmi sarvadarśāvī yeva samāno sarvadarśāvīti pratijānāmi apariśeṣajñānadarśano yeva samāno apariśeṣajñānadarśano ti pratijānāmi // abhijñāya ahaṃ kāśyapa śrāvakāṇāṃ dharmaṃ deśayāmi na anabhijñāya / sanidānaṃ ahaṃ kāśyapa śrāvakāṇāṃ dharmaṃ deśayāmi na anidānaṃ / saprātihāryaṃ ahaṃ kāśyapa śrāvakāṇāṃ dharmaṃ deśayāmi na aprātihāryaṃ // tasya me kāśyapa abhijñāya śrāvakāṇāṃ dharmaṃ deśayato na anabhijñāya sanidānaṃ śrāvakāṇāṃ dharmaṃ deśayato na anidānaṃ saprātihāryaṃ śrāvakāṇāṃ dharmaṃ deśayato nāprātihāryaṃ karaṇīyo ovādo karaṇīyā anuśāsanīti vademi // tasmād iha te kāśyapa śikṣitavyaṃ // kiṃ tv ahaṃ prātimokṣasaṃvarasaṃvṛtto

Like what you read? Consider supporting this website: