Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.50

āyuṣman ānanda bhaginī asmaramāṇarūpā evam āha / kiṃ punar āryo mahākāśyapo āryānandaṃ vaidehamuniṃ bhagavato upasthāyakaṃ bhagavato santikāvacaraṃ bhagavato saṃmukhaṃ dharmāṇāṃ pratigrahetāraṃ saṃmukhā yeva yāvatṛtīyaṃ pi kumārakavādena samudācaritavyaṃ manyati // tṛtīyakaṃ pi āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad uvāca // kṣama āyuṣman mahākāśyapa bālo mātṛgrāmo avyakto akuśalo akṣetrajño //
___evam ukte āyuṣmān mahākāśyapo āyuṣmantam ānandam etad avocat* // na khalu puanr aham āyuṣman ānanda abhijānāmi pūrvaṃ pravrajyāyāṃ pravrajito iti vahirdhā anyaṃ śāstāraṃ vyavadiśitum anyatraiva tena bhagavatā tathāgatenārhatā samyaksaṃbuddhena / mahyaṃ khalv āyuṣman ānanda pūrvaṃ pravrajyāyām apravrajitasya etad abhūṣi / saṃbādho punar ayaṃ gṛhāvāso rajasāmāvāso abhyavakāśaṃ pravrajyā / taṃ na labhyaṃ agāram adhyāvasantena ekāntasaṃlikhitam ekāntam anavadyaṃ pariśuddhaṃ ekāntaparyavadātaṃ brahmacaryaṃ carituṃ / yan nūnāhaṃ agārasyānagāriyaṃ pravrajeyaṃ // sa khalv aham āyuṣmaṃ ānanda alūkhaṃ gṛhāvāsaṃ prahāya aśītiṃ hiraṇyasuvarṇasya śakaṭavāhānavahāya paṃca ca dāsaśatāni paṃca ca dāsīśatāni paṃca ca paśuśatāni paṃca ca grāmakṣetraśatāni ekūnaṃ ca halasahasraṃ bhadrāṃ kāpileyāṃ suvarṇasīrakāṃ avahāya ekaṃ karpāsikaṃ paṭapilotikam ādāya ye loke arahaṃto teṣām uddiśya anupravrajehaṃ // tena khalu āyuṣman ānanda samayena na kocid anyo loke arhanto abhūṣi anyatraiva tena bhagavatā samyaksaṃbuddhena // sa cāham āyuṣman ānanda tathā pravrajito samāno saṃvatsaraparamāye rātrīye adrākṣīd bhagavantam antarāya rājagṛhasya bahuputrake cetiye / dṛṣṭvā ca punar me advayasaṃjñā udapāsi samyaksaṃbuddhaṃ paśyeyaṃ bhagavantam eva paśyeyaṃ sarvajñaṃ ca paśyeyaṃ bhagavantam eva paśyeyaṃ sarvadarśiṃ ca paśyeyaṃ bhagavantam eva paśyeyaṃ apariśeṣajñānadarśanaṃ ca paśyeyaṃ bhagavantam eva paśyeyaṃ //

Like what you read? Consider supporting this website: