Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.49

mahākāśyapa śirasi pi palitāni jātāni atha ca me punaḥ āyuṣmān mahākāśyapo kumāravādena samudācaritavyaṃ manyati // dvitīyakaṃ tṛtīyakaṃ pi āyuṣmāṃ mahākāśyapo āyuṣmantaṃ ānandam etad avocat* // tathā tvam āyuṣman ānanda imāye pariṣāye indriyeṣv aguptadvārāye bhojane amātrajñātāye pūrvarātrāpararātraṃ jāgarikāyogam ananuyuktāye agauravāye sabrahmacārīhi sthavirehi navakehi madhyamehi kulehi cārikāṃ carasi śasyaghātaṃ viya manye karonto na cāhaṃ kumārako mātram ājñāsīt* // dvitīyakaṃ tṛtīyakaṃ pi āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad avocat* // api hi me āyuṣman mahākāśyapa śirasi palitāni jātāni atha ca punar me mahākāśyapo yāvat tṛtīyakaṃ pi kumārakavādena samudācaritavyaṃ manyati //
___tena khalu punaḥ samayena sthūlanandā bhikṣuṇī āyuṣmataḥ ānandasya anatidūre sthitā abhūṣi // atha khalu sthūlanandā bhikṣūṇī āyuṣmantaṃ mahākāśyapam etad avocat* // kiṃ punar āryamahākāśyapo anyatīrthikapūrvo samāno āryam ānandaṃ vaidehamuniṃ bhagavato upasthāyakaṃ bhagavataḥ santikāvacaraṃ bhagavato saṃmukhaṃ dharmāṇāṃ pratigrahetāraṃ yāvatṛtīyakaṃ pi kumāravādena samudācaritavyaṃ manyati // evam ukte āyuṣmān mahākāśyapo āyuṣmantaṃ ānandam etad avocat* // hi nūnāyaṃ āyuṣman ānanda bhaginī asmaramāṇarūpā bhāṣati / kiṃ punaḥ āryo mahākāśyapo anyatīrthikapūrvo samāno āryānandaṃ vaidehakamuniṃ bhagavato upasthāyakaṃ bhagavato santikāvacaraṃ bhagavato saṃmukhaṃ dharmāṇāṃ pratigrahetāraṃ yāvatṛtīyakaṃ pi kumārakavādena samudācaritavyaṃ manyati // evam ukte āyuṣmān ānando āyuṣmantaṃ mahākāśyapam etad avocat* // kṣama āyuṣmanta mahākāśyapa bālo mātṛgrāmo avyakto akuśalo akṣetrajño // evaṃ yāvat tṛtīyaṃ pi āyuṣmān mahākāśyapo āyuṣmantam ānandam etad uvāca // hi nūnāyam

Like what you read? Consider supporting this website: