Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.42

dāsīyo deti / yasya dāsehi artho tasya dāsāni deti / yasya vastrehi artho tasya vastrāṇi deti / yasya yādṛśehi bhājanehi artho tasya tādṛśāni bhājanāni deti / yasya dhenuhi artho tasya dhenuyo deti / yasya balivardehi artho tasya balivardaṃ deti / yasya hiraṇyenārtho tasya hiraṇyaṃ deti / yasya suvarṇārtho tasya suvarṇaṃ deti / yasya rūpyeṇa kāryaṃ tasya rūpyaṃ deti / yasya yasya yena yenārtho tasya tasya taṃ taṃ deti / na ca sa kiṃcid aparityajyaṃ na cāsya anyathābhāvo bhavati // atha khalu dadanto parityajanto āttamano bhavati na ca dattvā paścād anutapyati / atha khalu prītiprāmodyabahulo bhavati //
___so dāni atidānaṃ dadāti kośāni kṣīyantīti / gaṇakehi ca mahāpātrehi ca kumārāmātyehi ca naigamajānapadehi ca mahājanakāyena ca saṃnipatitvāna tato rājyato vipravāsito samāno anuhimavante mahāvanaṣaṇḍe // tatra gato tatra vanaṣaṇḍe āśramaṃ māpetvā tṛṇakuṭiparṇakuṭīni kṛtvā vāsaṃ kalpesi // tatrāpi āśrame prativasanto mūlāni ca pattrāṇi ca puṣpāṇi ca nānāprakārāṇi ca phalāni saṃharitvā prathamaṃ ṛṣīṇi bhojeti paścād ātmanāhāraṃ karoti sarvakālaṃ dharmakāmaḥ // atha śakro devānām indro rājño jijñāsanārthaṃ vanaṣaṇḍam upasaṃkrānto divyena varṇena antarīkṣe sthihitvā vaideharājaṃ dānāto viveceti // mahārāja na etaṃ dānaṃ paṇḍitehi varṇitaṃ sarvakālaṃ dānaṃ paṇḍitehi vigarhitaṃ // yo dānaṃ dadāti so dṛṣṭa eva dharme duḥkhito bhavati / manuṣyeṣu cavitvā narakeṣūpapadyati / yathā mahārājo etena dānena rājyato vipravāsito dṛṣṭadharmeṣu rājyahīno duḥkhena saṃyukto paratra pi etena dānaprabhāvena narakeṣūpapadyiṣyati // yadi me mahārāja mama śraddadhāsi yathā

Like what you read? Consider supporting this website: