Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.38

samāgato na ca taṃ kocit teṣāṃ vivādaṃ vicchindituṃ samartho // so tatra sthitako prajñāvanto amātyaputro / etehi kaṃpillehi naigamehi vuccati // jalpa kumāra tvaṃ pi yan te atra pratibhāyati kiṃ dātavyaṃ etena śreṣṭhiputreṇa etasyā agragaṇikāye śatasahasraṃ atha na dātavyam iti // prajñāvanto āha // yathāpi śreṣṭhiputrasya etāye gaṇikāye samāgamaḥ āsi tathāpi śreṣṭhiputreṇa etāye gaṇikāye bhāṭakaṃ dātavyaṃ // te āhansu // nirdiśatu kumāro yathā dātavyaṃ // tena prajñāvantena mahanto ādarśamaṇḍalo ānāpito śatasahasraṃ ca / śreṣṭhiputro vuccati / gṛhṇa etaṃ śatasahasrakaṃ karaṇḍakaṃ etasya ādarśamaṇḍalasya abhimukhaṃ dhārehi // śreṣṭhiputreṇa taṃ śatasahasrikaṃ karaṇḍakaṃ utkṣipitvā etasya ādarśamaṇḍalasya abhimukhaṃ sthāpitaṃ / āgaccha bhadre yo imasya śatasāhasrikasya karaṇḍakasya atra ādarśamaṇḍale pratibimbaṃ etaṃ gṛhṇāhi / eṣo te bhāṭako // evaṃ tasya prajñāvantasya amātyaputrasya nirdiśite mahājanakāyena hakkāro dinno prabhūtaṃ ca hiraṇyasuvarṇam ācchādayanti // tena taṃ hiraṇyasuvarṇaṃ teṣāṃ vayasyānāṃ dinno // so tāṃ vayasyāṃ gāthāye adhyabhāṣe //
prajñāṃ loke praśaṃsanti prajñā loke anuttarā /
sucintitāye prajñāye dhanaskandho me āhṛto //
te dāni amātyaputrā āhansuḥ // dṛṣṭaṃ vīryavantasya amātyaputrasya vīryaprabhāvo śilpavantasya śilpaprabhāvo rūpavantasya rūpaprabhāvo prajñāvantasya prajñāprabhāvo / adhunā kumārasya puṇyavantasya puṇyaprabhāvaṃ paśyemaḥ //
___so dāni puṇyavanto rājaputro teṣāṃ vayasyānāṃ mūlāto nirdhāvitvā yena rājakulaṃ

Like what you read? Consider supporting this website: