Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.37

___te dāni āhansuḥ // dṛṣṭaṃ rūpavantasyāpi amātyaputrasya rūpaphalaṃ / prajñāvantasyāpi prajñāye phalaṃ draṣṭavyaṃ //
___prajñāvanto pi tato ohārāto nirgamya antarāpaṇavīthim okasto / tatra paśyati śreṣṭhiputraṃ agragaṇikāye sārdhaṃ vivadantaṃ mahato janakāyasya madhye / śreṣṭhiputreṇa agragaṇikā uktā / āgaccha mama adya rātrim upasthāpanakāri / ahan te śatasahasraṃ dāsyāmi // agragaṇikā āha // āryaputra nāsti mama adya rātrīṃ kṣaṇo anyasyāham adya rātrīye gṛhītavetanā / adya taṃ upasthihiṣyāmaḥ śuve āryaputra āryaputrasya sakāśam āgamiṣyaṃ // dāni tasya puruṣasya tāṃ rātrim upasthāpanakāri gatā // śreṣṭhiputro pi tām eva agragaṇikāṃ saṃkīyanto śayito // tena dāni tāye agragaṇikāye sārdhaṃ svapnāntare sarvarātrīṃ yathābhiprāyaṃ krīḍitaṃ ramitaṃ pravicāritaṃ // dāni agragaṇikā tāṃ rātrīṃ tena puruṣeṇa krīḍitvā ramitvā pravicāritvā prabhātāye rātrīye tasya śreṣṭhiputrasya sakāśaṃ gatā / eṣāham āgatā āryaputrasya upasthāpanakārikā // śreṣṭhiputro āha // adyāhaṃ svapnāntare tvayā sārdhaṃ sarvāṃ rātriṃ yathābhiprāyaṃ krīḍito ramito paricārito gaccha na me tvayā kāryaṃ // yadi āryaputro mayā sārdhaṃ svapnāntare sarvarātriṃ yathābhiprāyaṃ krīdito ramito pravicārito dehi me śatasahasraṃ // śreṣṭhī āha // dāni tvam anyena puruṣeṇa sārdhaṃ sarvarātrim āśritā kisya tavāhaṃ śatasahasraṃ dāsyāmi // āha // āryaputra svayaṃ jalpasi yathā sarvarātriṃ eva tvayā sārdhaṃ svapnāntare yathābhiprāyaṃ krīḍitaṃ ramitaṃ pravicāritaṃ dātavyaṃ āryaputreṇa śatasahasraṃ bhāṭakaṃ // tatra teṣāṃ taṃ vivādaṃ // mahājanakāyo

Like what you read? Consider supporting this website: