Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.36

samanvāgato / tasyā tatra duṣṭamātre atyarthaṃ premnaṃ saṃjātaṃ / tāye ceṭī preṣitā // gacchāhi etaṃ puruṣaṃ mama vacanena śabdāpehi // so dāni tāye ceṭīye śabdāvito āryadhītā tava āryaputra paśyitukāmā // so dāni tāye ceṭīye sārdhaṃ tasyā agragaṇikāye gṛhaṃ praviṣṭo / agragaṇikāye amātyaputro abhinandito / svāgatam āryaputrasya iman te gṛham anuttaravyasanaṃ taṃ kalyāṇaṃ mayā sārdhaṃ paṃcahi kāmaguṇehi samarpito krīḍāhi ramāhi paricārehi // so tāye agragaṇikāye ekaparyaṃkena upaviśāpito bahuprakāraṃ ca arthena lobhito / tasya snānagṛhaṃ praveśitvā gaṃdhatailena abhyaṃgo dinno udārehi snānacūrṇehi snāpito udārehi ca ālepanehi anulepito mahārahāṇi ca kāśikavastrāṇi paridhāpito // tāye agragaṇikāye sārdham upaviṣṭasya mahārahaṃ bhojanam upanāmitaṃ // so dāni tāye sārdhaṃ āsanto āha // amukatra me gṛhe mama catvāro vayasya āsanti teṣāṃ śabdāvitvā arthamātrā dātavyā yathā te na vihanyensu // agragaṇikāye vacanamātreṇa śatasahasraṃ purato thapito iman teṣāṃ vayasyānāṃ dehi // tena dāni te vayasyā śabdāvitā / te dāni tāye agragaṇikāye gṛham āgatāḥ paśyanti rūpavantaṃ amātyaputraṃ mahatīye śriyāye agragaṇikāye aṃkagatam āsantaṃ // so dāni rūpavanto tāṃ vayasyāṃ dṛṣṭvā gāthāye adhyabhāṣe //
rūpaṃ loke praśaṃsanti rūpaṃ loke anuttaraṃ /
gaṇikāya ca aṃkagato dhanaskaṃdho me āhṛto //
imaṃ śatasahasraṃ gṛhṇatha vyayaṃ karotha // te dāni śatasahasraṃ gṛhya svakam ohāraṃ gatā //

Like what you read? Consider supporting this website: