Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.34

ti / yadi vo jānituṃ na śakyatha pararāṣṭraṃ gacchāma tatra jñāsyāmaḥ ko viśeṣyati puṇyavāṃ vīryavāṃ śilpavāṃ rūpavāṃ prajñāvān iti // te dāni vārāṇasīto kampillaṃ nagaraṃ gatā yāvat* jñāsyāma ko loke viśiṣyati puṇyavāṃ vīryavāṃ śilpavāṃ rūpavāṃ prajñāvāṃ //
___te dāni kaṃ//pillato nirgamya gaṃgāyāṃ snāpanāya gatā paśyanti ca nadīye gaṃgāye srotena mahāntaṃ dāruskandhaṃ oruhyantaṃ // te dāni amātyaputrāḥ so ca puṇyavanto rājaputro taṃ vīryavantam amātyaputram āhansuḥ // vīryavanta atra tvayā dāruskaṃdhe vīryaṃ darśayitavyaṃ yaṃ śaknosi idaṃ dāruskandhaṃ nadīye gaṃgāye oruhyantaṃ okaḍḍhituṃ // tataḥ so vīryavanto tena dāni mahābalasthāma saṃjanitvā taṃ dāruskandhaṃ nadīye gaṃgāye oruhyantaṃ sthale okaḍḍhitaṃ // te dāni taṃ pratyavekṣanti paśyanti ca mahārahaṃ candanadrumaṃ // so dāni tena vīryavantena amātyaputreṇa gandhikānāṃ haste purāṇānāṃ śatasahasreṇa vikrīto // tena taṃ purāṇānāṃ śatasahasram ānetvā teṣāṃ vayasyakānāṃ dattaṃ / tāṃ vayasyakāṃ gāthāya adhyabhāṣe //
vīryaṃ loke praśaṃsanti vīryaṃ loke anuttaraṃ /
paśya vīryaprabhāvena dhanaskandho me āhṛto //
te dāni āhansuḥ // dṛṣṭaṃ vīryasya phalaṃ / śilpavantasya śilpaphalaṃ paśyāmaḥ // so dāni śilpavanto vīṇām ādāya vayasyakānāṃ mūlāto nirdhāvitvā amātyaputrehi ca śreṣṭhiputrehi ca sārdhaṃ vīṇāye kuśalehi vīṇāṃ pravādito // tatra mahājanakāyo sannipatitaḥ yattakā pi kaṃpille nagare vīṇāvādyeṣu śikṣitā te pi sarve

Like what you read? Consider supporting this website: