Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.33

vānarādhipo abhūṣi / so haṃ tena kālena tena samayena vānarādhipo abhūṣi // anyaḥ sa tatra udakahrade ajagaro abhūṣi / na khalv etad evaṃ draṣṭavyaṃ / tat kasya hetoḥ / eṣa bhikṣavaḥ pāpīmāṃ māro tena kālena tena samayena tahiṃ udakahrade ajagaro naivāsiko abhūṣi // tadāpi ahaṃ etasya udakahradāto buddhiviśeṣeṇa mūrdhne pādaṃ kṛtvā sthalam atikrāntaḥ / etarahi pi ahaṃ etasya mārasya viṣayāto buddhiviśeṣeṇātikrāntaḥ //

_____vānarajātakaṃ samāptaṃ //

bhikṣū bhagavantam āhansuḥ // paśya bhagavān kathaṃ puṇyānāṃ varṇavādī // bhagavān āha // na hi bhikṣavaḥ etarahim evāhaṃ puṇyānāṃ varṇavādī / anyadāpy ahaṃ bhikṣavo puṇyānāṃ varṇavādī // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ // bhūtapūrvaṃ bhikṣvao atītam adhvānaṃ nagare vārāṇasī kāśijanapade aṃjanako nāma rājā rājyaṃ kārayati kṛtapuṇyo maheśākhyo susaṃgṛhītaparijano dānasaṃvibhāgaśīlo mahābalo mahākośo mahāvāhano / tasya rājyaṃ ṛddhaṃ ca sphītaṃ ca subhikṣaṃ cākīrṇajanamanuṣyaṃ ca sukhitajanamanuṣyaṃ ca // tasya dāni rājño aṃjanasya putro puṇyavanto nāma kumāro sarvakālaṃ puṇyānāṃ varṇavādī / tasya dāni kumārasya catvāra amātyaputrā vayasyā // eko amātyaputro vīryavanto nāma sarvakālaṃ vīryasya va varṇavādī vīryaṃ loke anuttaraṃ ti // dvitīyo amātyaputro śilpavanto nāma sarvakālaṃ śilpasya va varṇavādī śilpaṃ loke anuttaraṃ // tṛtīyo amātyaputro rūpavanto nāma rūpasya varṇavādī rūpaṃ va loke anuttaraṃ // caturtho amātyaputro prajñāvanto nāma sarvakālaṃ prajñāye varṇavādī prajñā va loke anuttaraṃ // te dāni tena kumāreṇa puṇyavantena ucyanti // nāsti puṇyehi samaṃ puṇyaṃ loke anuttaraṃ

Like what you read? Consider supporting this website: