Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.32

udakāto sthalaṃ krameya / tasyaivaṃ bhavati / yady eṣa ajagaro grīvāṃ parāṅmukhāṃ parivarteya etasya evājagarasya mūrdhne pādaṃ kṛtvā thalaṃ krameyaṃ // so dāni ajagaraṃ gāthāye adhyabhāṣe //
aham eva na te bhakṣyo imā na paśyase pṛthū /
yo mām abhimukhaṃ tarje yaṃ bhāṣasi girām imāṃ //
tena dāni ajagareṇa yena te vānarā yūthapatinā upadarśitā tataḥmukhaṃ se grīvā parivartitā tāni vānarāṇi draṣṭuṃ / samantaraṃ tenājagareṇa parāṅmukhī grīvā parivartitā so ca vānarādhipo tasya ajagarasya parāṅmukhasya mūrdhne pādaṃ kṛtvā tataḥ udakāto svastinā sthalaṃ prakrānto // so dāni ajagaro tasya vānarasya buddhiviśeṣeṇa vismito // etasya vānarasya iha udakahrade pādasya pratiṣṭhānaṃ nāsti yatra pādaṃ pratiṣṭhāpetvā ito udakāto thalaṃ prakrameya / tato tena mama ete vānarā upadarśitā / tathā eṣa ato mukhaṃ parivarteti mama ca grīvā yena ete vānarā tena parivṛttā / eṣo ca buddhiviśeṣeṇa mama eva mūrdhne pādāṃ kṛtvā sthale prakrānto // so taṃ vānarādhipatiṃ gāthāye pratyabhāṣe //
lahuṃ ca tvaye kṣipraṃ ca niruddhaṃ punar* cintataṃ /
yo māṃ parāṅmukhaṃ jñātvā śūro vīro ajāyithā //
yasyeme caturo dharmā vānarendra yathā tava /
vīryaṃ buddhiṃ smṛtiḥ prajñā so duḥkham apavartati //
syāt khalu punaḥ bhikṣavaḥ yuṣmākam evam asyād anyaḥ sa tena kālena tena samayena anuhimavante

Like what you read? Consider supporting this website: