Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.31

bhikṣū bhagavantam āhansuḥ // kathaṃ bhagavān anuttarāye samyaksaṃbodhiye prajñāviśeṣeṇa mārasya viṣayāto atikrānto // bhagavān āha // na bhikṣavo etarahim evāhaṃ prajñāviśeṣeṇa svastinā mārasya viṣayāto atikrānto anyadāpi ahaṃ vānarabhūto santo prajñāviśeṣeṇa etasya mārasya viṣayāto mūrdhe pādāṃ kṛtvā svastinā atikrānto // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ anuhimavante vānaro mahāntaṃ vānarayūthaṃ pariharati // so dāni grīṣmāṇāṃ paścime māse tena vānarayūthena sārdhaṃ tato himavantāto nānāprakārāṇi phalāni paribhuṃjitvā tṛṣito udakahradaṃ pānīyapāyo āgato // so ca udakahrado śvabhritakūlo nāsti okāśo otarituṃ natthituṃ // so yūthapatiḥ tasya udakahradasya samantena vikāśaṃ mārganto anukramanto pānīyatṛṣāye tataḥ upalānāṃ paṭāṃ chittvā tahiṃ udakahrade patito // tasya ca udakasya abhyantare ajagarasya bilaṃ / tatra bile mahānto ajagaro prativasati // tatra tasya prativasantasya alpakisareṇa āhāro utpadyati / yo tatra udakapāyo āgacchati mṛgo pakṣī vānaro taṃ so bhakṣayati // tena so vānarādhipo tahiṃ udake patanto dṛṣṭo / tena tato bilāto grīvā nikkālitā etaṃ vānaraṃ grahīṣyāmīti / taṃ vānaraṃ gāthāye adhyabhāṣe //
utpanno punar ayaṃ bhakṣyo vānaro vanagocaro /
yo yaṃ bilānte kūlasmiṃ pānīyaṃ pātum icchati //
so dāni vānarādhipo tahiṃ udake na kiṃcit pratiṣṭhāṃ labhati yatra pādaṃ pratiṣṭhāpetvā

Like what you read? Consider supporting this website: