Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.486

dhāriyāmi / yadi me eteṣāṃ saptānāṃ koci heṭhāṃ utpādayiṣyati tato te sapta khaṇḍāni kṛtvā teṣāṃ saptānāṃ rājñām ekamekaṃ rājñāmekamekaṃ khaṇḍaṃ dāsyāmi // dāni sudarśanā pitur vacanaṃ śrutvā bhītā saṃtrastā duḥkhadaurmanasyajātā saṃvṛttā mātām āmantrayati // ambe yad ime sapta kṣatriyā parasparaṃ virudhitvā ghātayiṣyanti tataḥ bhasmāyitvā (?) asthīni saṃharayitvā tato me elūkāṃ kārāpayesi / tatra ca elūkādvāre karṇikāravṛkṣaṃ ropāpayasi / tato grīṣmāṇām atyayena prathame prāvṛṣamāse vartamāne so karṇikāravṛkṣo sarvapariphullo bhaveyā hemaprakāśavarṇaḥ / tato me smarasi / edṛśā me varṇena dhītā sudarśanā āsīti // dāni mahādevī dhītuḥ sudarśanāye vacanaṃ śrutvā bhītā saṃtrastā duḥkhadaurmanasyajātā saṃvṛttā aśrukaṇṭhī rudanmukhī āha // kathaṃ me dhītāye vinābhāvo bhaviṣyati // tasyā dāni sudarśanāye evaṃ bhavati / yādṛśo rājā kuśo vīryabalaparākrameṇa samanvāgato tataḥ ete na samarthā sapta rājānaḥ kuśena sārdhaṃ saṃgrāmaṃ dātuṃ / yan nv ahaṃ rājñā kuśena jīvitārthikā siyāṃ //
___atha khalu sudarśanā yena rājā kuśo ten upasaṃkramitvā nānāprakārāṇi cāṭukāni karoti ācikṣati ca // mahārāja evaṃ me pitā tarjati yadi ete sapta rājānaḥ kiñcid* heṭhām utpādayensuḥ tato sapta khaṇḍāni kṛtvā eteṣāṃ saptānāṃ rājñām ekamekaṃ khaṇḍaṃ pradāsyaṃ // so dāni kuśo rājā sudarśanāya bahuprakāraṃ bhāṣati // icchan tvāṃ ahan te mahāntaṃ asatkāraṃ kareyaṃ kin tvaṃ pi mama kuryāt* // evaṃ dāni rājā kuśo sudarśanāye sārdhaṃ jalpamānaḥ āsati / tāya ca sudarśanāya mātare śrutaṃ śrutvā ca

Like what you read? Consider supporting this website: