Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.478

mātare vuccati bhaginīhi pi antaḥpurikāhi pi varṣavarehi kāṃcukīyehi pi / sudarśane kiṃ śobhanāny udārāṇi varuṭabhāṇḍāni mellitvā anyāni prākṛtakāni gṛhṇāsi // dāni āha // imāni me bhavatu alam etehi // yaṃ tatra rahasyaṃ yena sudarśanā tāni rājabhāṇḍāni na gṛhṇāti taṃ ca te na jānanti //
___so dāni rājā kuśo tatrāpi varuṭamūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāvitvā yo mahendrakasya madrakarājño mahānaso tatra praviṣṭo sūpakāramahattarakasya allīno // ahaṃ pi imahiṃ eva āsiṣyaṃ yaṃ karmaṃ āṇapesi taṃ kariṣyaṃ / ahaṃ pi tatra karme kuśalaḥ // tena dāni sūpakāramahattarakena rājā kuśo tatra mahānase sthapito āṇattikāpi dinnā / atra karmaṃ karohi // so dāni rājā kuśo tatra rājakṛtye mahānase tādṛśāni mānsaprakārāṇi ca vyaṃjanaprakārāṇi ca śākaprakārāṇi ca bhojanaprakārāṇi ca amlalavaṇamadhuratiktakaṭukakaṣāyāṇi siddhesi yathā sarvehi tehi rājakṛtyehi sūpehi na kadācid dṛṣṭapūrvaṃ prāg eva siddhaṃ / yato pi ca mahendrako madrakarājā jātaḥ na se kadācid edṛśo raso paribhuktapūrvo / so dāni rājā mahendrako yaṃ kālaṃ bhaktāgram upaviṣṭo tāni mānsaprakārāṇi vyaṃjanaprakārāṇi ca śākaprakārāṇi ca bhojanaprakārāṇi ca udārāṇi amlalavaṇamadhuratiktakaṭukakaṣāyāṇi yāni rājñā kuśena siddhakāni rājā mahendrako paribhuṃjanto na tuṣyati // vismitaḥ so rājā sūpamattarakaṃ pṛcchati / bho bhaṇe kena sūpakena mamādya āhāro siddho / yataḥ jāto na me kadācid edṛśo rasāgro jihvāgreṇa svāditapūrvo // so dāni sūpamahattarako rājānaṃ prāṃjalīṃ kṛtvā vijñapeti // devi atra aparo āgantuko sūpo mahānasaṃ prasthito / tena mahārājasya āhāro siddho //

Like what you read? Consider supporting this website: