Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.476

yantramāṣṭabhāṇḍāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yaṃ te sarve jantrakārakā dṛṣṭvā vismitā / aho kalyāṇācāryaputro śobhano śilpiko yo imāny edṛśāni māṣṭakāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yāny asmābhiḥ na kadācid dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśo svakaṃ nāmakaṃ saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyedaṃ karman ti // tehi dāni jantakārehi yadā sarvabhāṇḍaṃ niṣṭhitaṃ tataḥ rājño upanāmitaṃ // rājā dāni mahendrako madrakarājā tāni kuśakṛtāni dṛṣṭvā vismitaḥ / aho yādṛśakāni imāni jantramāṣṭakāni sukṛtāni suniṣṭhitāni ākāravantāni kalyāṇācāryaputreṇa kṛtakāni // tena dāni rājñā tāni bhāṇḍakāni varṣavarāṇāṃ kāṃcukīyānāṃ ca haste dinnāḥ / gacchatha antaḥpuraṃ praveśetha mahādevīya dhītuś ca me sudarśanāye prathamaṃ detha paścād aparāṇāṃ devīnāṃ sarvāsāṃ ca antaḥpurikānāṃ detha // tehi dāni varṣavarehi kāṃcukīyehi ca taṃ bhāṇḍaṃ gṛhya antaḥpuraṃ praveśitaṃ mahādevīye upanāmitaṃ dhītuś ca sudarśanāye / devi imāni te yantramāṣṭakabhāṇḍāni rājñā preṣitāni tvaṃ ca dhītā ca te sudarśanā yathābhiprāyaṃ prathamaṃ taṃ gṛhṇatha paścād anyāsāṃ devīnāṃ dīṣyati sarvāsāṃ ca antaḥpurikānāṃ // dāni sudarśanā yaṃ tatra sarvaśobhanaṃ sukṛtaṃ suniṣṭhitaṃ ākāravantaṃ dṛṣṭvā tatra hastaṃ praṇāmeti gṛhṇāmīti yāvat paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyedaṃ karman ti / dāni taṃ mellitvā anyāni prākṛtakāni gṛhṇāti // dāni sudarśanā mātare vuccati bhaginīhi pi antaḥpurikāhi pi varṣavarehi kāṃcukīyehi vuccati // sudarśane kisya tvaṃ viparītikā tvam imāni sukṛtāni suniṣṭhitāni ākāravantāni kalyāṇācāryaputreṇa kṛtakāni tāni mellitvā anyāni prākṛtakāni kuśilpikṛtakāni gṛhṇāsi kiṃ sarvaśobhanāni na gṛhṇāsi // sudarśanā

Like what you read? Consider supporting this website: