Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.475

viparītikā yāni imāni sarvaśobhanāni sukṛtāni suniṣṭhitāni ākāravantāni kalyāṇācāryaputreṇa kṛtakāni mellitvā anyāni prākṛtakāni kuśilpikakṛtāni gṛhṇāsi / kim imāni sarvaśobhanāni na gṛhṇāsi // dāni sudarśanā āha // alaṃ me etehi etam eva me bhavatu // yaṃ tatra rahasyaṃ tan na kasyaci ācikṣati //
___so dāni rājā kuśo śaṃkhadantakārasya mūle vasitvā viśeṣaṃ nopalabhati / tataḥ nirdhāviyāna jantakārasya mūle allīno / tatra rājāṇattikāye antaḥpurasya arthāye nānāprakārāṇi jantamāṣṭadaṇḍakāni kriyanti / krīḍāpanakāni ca vividhāni ca jantamāṣṭakāni kriyanti / vījanakāni pi jantamāṣṭāni kriyanti / tālavaṇṭakāni pi morahastakā pi pādaphalakā pi āsandikā pi jantamāṣṭapādakā mahāśālikā pi yantamāṣṭakāni kaṃkaṇakā pi yantramāṣṭakā / nānāprakārāṇi ca pakṣiṇo yantramāṣṭakāni kriyanti śukā pi jantamāṣṭakā śārikā pi kokilā pi haṃsā pi mayūrā pi śatapattrā pi kāraṃdavā pi morambā pi jīvaṃjīvakā pi tailakuṇḍikā ca yantramāṣṭakā kriyanti / nānāprakāraṃ ca phalāphalaṃ yantramāṣṭakā kriyanti / bhavyāni ca dāḍimāni ca mātuluṃgāni ca vīrasenakāni ca drākṣālatikā ca āmrāṇṇi ca jāmbūni ca pippalāni ca kapitthāni nālīkerāṇi ca panasāni ca kṣīrikāni ca nīpāni ca kadambāni ca kharjaralatikā ca / evaṃ nānāprakārāṇi yantramāṣṭabhāṇḍāni kriyanti // so dāni rājā kuśo tādṛśāni

Like what you read? Consider supporting this website: