Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.473

dāni taṃ mellitvā anyāni prākṛtakāni kuśilpikṛtāni gṛhṇāti // dāni sudarśanā mātare ca vuccati bhaginīhi ca antaḥpurikāhi ca varṣavarehi ca kāṃcukīyehi ca // sudarśane kiṃ svam evaṃ viparītā tvam edṛśakāni maṇyābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni kuśalaśilpikakṛtāni mellitvā anyāni prākṛtakāni kuśilpikṛtāni gṛhṇāsi // dāni sudarśanā āha // alaṃ me etehi imam eva me bhavatu // yan tatra rahasyaṃ tan na kasyacid ācikṣati //
___ dāni rājā kuśo maṇikārasya mūle vasitvā arthaṃ nopalabhati / tataḥ nirdhāvitvā śaṃkhavalayakāramahattarakasya mūla allīno / tatrāpi rājāṇattikāye antaḥpurasya arthāye nānāprakārāṇi śaṃkhagajadantamayāni ābharaṇāni bhājanāni pi kriyanti / nāgadantavalayakā pi kriyanti aṃjanīyā pi kriyanti dantasamudgakā pi kriyanti rocanapiśācikā pi kriyanti dantabhuṃgārakā pi kriyanti dantaviheṭhikā pi kriyanti dantapādamayā pi kriyanti sīṃhakā pi kriyanti śaṃkhakā pi kriyanti śaṃkhaśayyā pi kriyanti śaṃkhamayāni pi tailabhājanāni gandhabhājanāni varṇakabhājanāni kriyanti śaṃkhamṛṇālakā pi kriyanti śaṃkhamudrakā pi kriyanti śaṃkhavalayakā pi kriyanti śaṃkhamekhalā pi kriyanti śaṃkhavocakā pi kriyanti śaṃkhaśivikā pi kriyanti śaṃkhacarmakā pi kriyanti // evaṃ nānāprakārāṇi śaṃkhagajadantamayāni bhājanāni ābharaṇāni ca sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve śaṃkhagajadantakārakā dṛṣṭvā vismayam āpannāḥ / aho kalyāṇācāryaputraḥ śobhano śilpiko yo imāni edṛśāni śaṃkhagajadantamayāni ābharaṇāni bhājanāni ca karoti yaṃ asmābhir na dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśo svakaṃ nāmakaṃ saṃjñāmātrakeṇa

Like what you read? Consider supporting this website: