Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.472

arthāye nānāprakārāṇi ābharaṇāni kriyanti muktāmaṇivaiḍūryaśaṃkhaśilāpravālasphaṭikamusāragalvalohitikāhārā pi kriyanti ardhahārā pi kriyanti maṇikuṇḍalā pi kriyanti maṇivakkalā pi kriyanti ratnamayāni mūrdhapidhānāni aṅgadāni pi kriyanti keyūrāṇi pi kriyanti mekhalā ratnāmayāni kriyanti // so dāni rājā kuśo tādṛśāni maṇi-ābharaṇāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve te maṇikārā dṛṣṭvā vismayam āpannāḥ / aho kalyāṇācāryaputraḥ śobhano śilpiko yo imāni īdṛśāni ābharaṇāni sukṛtāni suniṣṭhitāni ākāravantā karoti ye asmābhir adṛṣṭapūrvā / sarveṣu ca rājā kuśo svakaṃ nāmakaṃ saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyaitaṃ karman ti / tehi dāni maṇikārehi yaṃ kālaṃ ābharaṇāni niṣṭhitāni taṃ velaṃ rājño mahendrakasya allīpitāni // so dāni rājā yāni kuśenābharaṇāni kṛtāni dṛṣṭvā vismayam āpannaḥ / aho kalyāṇācāryaputro śobhano śilpiko // so dāni rājā mahendrako tāny ābharaṇāni varṣavarāṇāṃ kāṃcukīyānāṃ ca haste preṣitvā / gacchatha etāny ābharaṇāni mahādevīya sudarśanāya ca yathābhiprāyaṃ pūrvaṃ detha paścād aparāṇāṃ devīnāṃ sarvāsāṃ ca antaḥpurikānāṃ detha // te dāni varṣavarā kāṃcukīyā tāny ābharaṇāni rājakulaṃ praveśitvā mahādevīya sudarśanāya ca upanāmayanti / devi imāni maṇyābharaṇāni rājñā preṣitāni tvaṃ ca dhītā ca te sudarśanā yathābhipretaṃ gṛhṇatha / paścād aparāṇāṃ devīnāṃ sarvāsāṃ ca antaḥpurikānāṃ dīṣyati // dāni sudarśanā teṣāṃ maṇyābharaṇānāṃ yaṃ tatra sarvaśobhanaṃ sukṛtaṃ suniṣṭhitaṃ ākāravantaṃ taṃ gṛhṇāmi tti yāva paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasyaitaṃ karman ti //

Like what you read? Consider supporting this website: