Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.468

antaḥpurikā dṛṣṭvā vismitā imāni sudarśanāye colakāni tāni suraktāni sudarśanīyāni suvicitrāṇi imāye sudarśanāye dviguṇaṃ triguṇaṃ raṃjāpanīyaṃ dātavyaṃ // dāni colakāni sudarśanāye upanāmitāni // dāni sudarśanā tāni colakāni suraktāni sudarśanīyāni suvicitrāṇi dṛṣṭvā tuṣṭā prītisaumanasyasaṃvṛttā yāva yatra deśe rajako bhallātakena aṅkaṃ karoti tatra deśe paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasya taṃ karman ti / na pratīchati upasthāyakāye prayacchati // dāni antaḥpurikā svakasvakānāṃ colakānāṃ raṃjāpanikaṃ ceṭikānāṃ haste denti sudarśanā raṃjāpanikaṃ na icchati dātuṃ // mātare ca bhaginīhi ca antaḥpurikāhi ca vuccati / sudarśane yathā tava colakāni suraktāni suvicitrāṇi darśanīyāni tataḥ tvaṃ yāva dviguṇaṃ triguṇaṃ raṃjāpanikaṃ dātavyaṃ tan na icchasi dātuṃ // sudarsanāha // kiṃ yuṣmākaṃ cintā dīṣyati so anyena kālena // yaṃ tatra rahasyaṃ tan na kasyaci ācikṣati //
___so dāni rājā kuśaḥ rajakasya mūle vasitvā arthaṃ nopalabhya tato nirdhāvitvā tataḥ taṭṭakāramahattarakasya mūle allīnaḥ // tatra dāni rājño mahendrakasya āṇattiyā antaḥpurasya arthāya nānāprakārāṇi suvarṇarūpyamayāni ratnapratyuptāni bhojanabhājanāni pibanabhājanāni ca kriyanti // so dāni rājā kuśo suvarṇamayāni ratnamayāni ca ratanapratyuptāni bhojanabhājanāni pibanabhājanāni ca tādṛśāni karoti sudarśanīyāni susaṃsthitāni yathā eko pi taṭṭakāro nāsti yo tādṛśāni bhājanāni śaknoti kartuṃ // te dāni taṭṭakārā tādṛśāni dṛṣṭvā

Like what you read? Consider supporting this website: