Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.468

antaḥpurikā dṛṣṭvā vismitā imāni sudarśanāye colakāni tāni suraktāni sudarśanīyāni suvicitrāṇi imāye sudarśanāye dviguṇaṃ triguṇaṃ raṃjāpanīyaṃ dātavyaṃ // dāni colakāni sudarśanāye upanāmitāni // dāni sudarśanā tāni colakāni suraktāni sudarśanīyāni suvicitrāṇi dṛṣṭvā tuṣṭā prītisaumanasyasaṃvṛttā yāva yatra deśe rajako bhallātakena aṅkaṃ karoti tatra deśe paśyati kuśasya nāmakaṃ / tasyā evaṃ bhavati / kuśasya taṃ karman ti / na pratīchati upasthāyakāye prayacchati // dāni antaḥpurikā svakasvakānāṃ colakānāṃ raṃjāpanikaṃ ceṭikānāṃ haste denti sudarśanā raṃjāpanikaṃ na icchati dātuṃ // mātare ca bhaginīhi ca antaḥpurikāhi ca vuccati / sudarśane yathā tava colakāni suraktāni suvicitrāṇi darśanīyāni tataḥ tvaṃ yāva dviguṇaṃ triguṇaṃ raṃjāpanikaṃ dātavyaṃ tan na icchasi dātuṃ // sudarsanāha // kiṃ yuṣmākaṃ cintā dīṣyati so anyena kālena // yaṃ tatra rahasyaṃ tan na kasyaci ācikṣati //
___so dāni rājā kuśaḥ rajakasya mūle vasitvā arthaṃ nopalabhya tato nirdhāvitvā tataḥ taṭṭakāramahattarakasya mūle allīnaḥ // tatra dāni rājño mahendrakasya āṇattiyā antaḥpurasya arthāya nānāprakārāṇi suvarṇarūpyamayāni ratnapratyuptāni bhojanabhājanāni pibanabhājanāni ca kriyanti // so dāni rājā kuśo suvarṇamayāni ratnamayāni ca ratanapratyuptāni bhojanabhājanāni pibanabhājanāni ca tādṛśāni karoti sudarśanīyāni susaṃsthitāni yathā eko pi taṭṭakāro nāsti yo tādṛśāni bhājanāni śaknoti kartuṃ // te dāni taṭṭakārā tādṛśāni dṛṣṭvā

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: