Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.466

mellitvā anyāni prākṛtakāni gṛhṇāsi // dāni āha // alaṃ me tehi imāni eva me bhavantu // yaṃ tatra rahasyaṃ taṃ na kasyacid ācikṣati //
___so dāni rājā kuśo vardhakisya mūle vasitvā arthaṃ nopalabhati / tato nirdhāvitvā coḍakadhovakasya mūle allīno // tatrāpi rājāntaḥpurasya kṛtena coḍakāni dhovīyanti sudarśanāyā pi coḍakāni tatraiva dhovīyanti // so dāni rājā kuśo sudarśanāye vastrāṇi pratyabhijānati / so dāni rājā kuśo tāni sudarśanāya coḍakāni tādṛśāni dhovati suprakṣālitāni caukṣāṇi nirmalāṇi dhautāni yathā sarve dhovakā coḍakā dṛṣṭvā vismayam āpannāḥ / aho kalyāṇācāryaputro śobhano śilpiko yo imāni colakāni edṛśāni sudhovitāni suprakṣālitāni caukṣāṇi nirmalāni dhovati yāni asmābhiḥ na kadāci dṛṣṭapūrvāṇi // rājā kuśo svakaṃ nāmakaṃ bhallātakena saṃjñāmātrakena likhati yathā sudarśanā jāneyā kuśasyedaṃ karman ti // tāhi dāni antaḥpuradāsīhi tāni colakāni rājakulaṃ praveśitāni yāni devīnāṃ colakāni tāni devīnām upanāmitāni yāni antaḥpurikānāṃ colakāni tāni antaḥpurikānāṃ dinnāni / tāni dāni antaḥpurikā sudarśanācolakāni paśyanti avadātāni caukṣāṇi nirmalāni / dāni vismayaṃ labhanti sarvaśobhanāni sudarśanāya colakāni sudhotāni ca caukṣāṇi nirmalā dviguṇaṃ triguṇaṃ sudarśanāya dhovāpanikam arhanti // sudarśanāpi tāni vastrāṇi dṛṣṭvā śuddhāni nirmalāni prītā

Like what you read? Consider supporting this website: