Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.465

kriyanti pīṭhakā pi kriyanti śayyāsanakā pi kriyanti pādaphalakāni pi kriyanti bhadrapīṭhakāni pi kriyanti ayakvā pi kriyanti phelikāni pi kriyanti antakoṭāny api kriyanti anyāni ca nānāprakārāṇi vardhakibhāṇḍāni kriyanti // so dāni rājā kuśo tādṛśāni vardhakibhāṇḍāni sukṛtāni suniṣṭhitāni ākāravantāni karoti yathā sarve vardhakino dṛṣṭvā vismayam āpannā / aho kalyāṇācāryaputro śobhano śilpiko yo imāni edṛśāni vardhakibhāṇḍāni sukṛtāni suniṣṭhitāni karoti yāni asmābhiḥ na kadāci dṛṣṭapūrvāṇi / sarveṣu ca rājā kuśo ātmano nāmakaṃ saṃjñāmātrakeṇa likhati yathā sudarśanā jāneyā rājño kuśasyedaṃ karman ti // tāhi dāni antaḥpurikādāsīhi taṃ vardhakibhāṇḍaṃ rājakule praveśitaṃ / yāni sarvaśobhanāni tāni vicinitvā sudarśanāye upanāmīyanti // sudarśane paśya paśya imāni vardhakibhāṇḍāni yādṛśāni śobhanāni darśanīyāni / yan te abhipretaṃ taṃ gṛhṇāhi // dāni sudarśanā tatra sarvaśobhanā āsandikā maṃcakā pīṭhakā pādāśrayā pādaphalakā bhadrapīṭhā ayakkā antakoṭā phelā phelikā taṃ gṛhṇāmīti yāvat paśyati kuśasya nāmakaṃ // tasyā dāni evaṃ bhavati // kuśasyedaṃ karman ti // dāni taṃ mellitvā anyaṃ prākṛtakaṃ gṛhṇāti // dāni sudarśanā mātāye vuccati bhaginīhi ca tāhi ca antarpurikāhi / sudarśane kisya tvaṃ imāni edṛśāni vardhakibhāṇḍāni śobhanīyāni

Like what you read? Consider supporting this website: