Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.462

ca vyaṃjanāni // tena dāni rājñā kuśena khadyabhojyaṃ sarvaṃ vṛddhāye śālāṃ praveśitaṃ // dāni vṛddhā prabhūtakhādyabhojyaṃ dṛṣṭvā (pūraṃ mahāntaṃ gopiṭakaṃ nānāprakārasya ca khajjakasya pūraṃ piṭakaṃ dinnaṃ mahāntaṃ alindaṃ odanasya nānāprakārāṇi va vyaṃjanāni tena dāni rājñā kuśena praveśitaṃ dṛṣṭvā ca punar vṛddhā) prītā saṃvṛttā // adya eṣaḥ gāndharviko ekāhāraṃ kṛtvā paścime yāme gamiṣyati taṃ śeṣaṃ khādyabhojyaṃ mama dvemāsikaṃ tremāsikaṃ bhaktaṃ bhaviṣyati // tenāpi dāni rājñā kuśena tasyā vṛddhāye ālāpaṃ karantena ekārdhaṃ va yan taṃ gopiṭakaṃ khajjakasya prakhāditaṃ / sāpi vṛddhā jānāti / idāniṃ pi muhūrtake pi eṣo mama khajjakaśeṣaṃ dāsyatīti // tenāpi dāni rājñā kuśena bubhukṣitena sarvaṃ taṃ gopiṭakaṃ khajjakasya khāditaṃ na ekaṃ pi khajjālopaṃ śeṣakṛtaṃ // tasyā vṛddhāye evaṃ bhavati // yadā imena gāndharvikena taṃ mahāntaṃ gopiṭakaṃ khajjakasya sarvaṃ khāditaṃ āśito eṣaḥ bhaviṣyati / na dhārayiṣyati eṣo bhūyo imaṃ alindaṃ modakasya khādituṃ / evam mama cirasya kālasya bhaktaṃ bhaviṣyati // tena dāni rājñā kuśena mārgagatena bubhukṣitena mahāntaṃ alindaṃ modakasya taṃ ca dadhikalaśaṃ tāni ca vyaṃjanāni nānāprakārāṇi sarvaṃ paribhuktaṃ / tasyā vṛddhāye na kiṃci śeṣakṛtaṃ // dāni vṛddhā nirāśā saṃvṛttā avidhāvidhaṃ praviśatha dhāvatha praveśitakāyo manuṣyarūpeṇa me piśāco gṛhaṃ praviṣṭaḥ mama khāditukāmo // rājā kuśo āha // ambe kim āravasi kiñci dravasi / grāmasmi na ca pi pāpakā vasanti trasāhi ravāhi / imāṃ ekarātriṃ vasitvā śuve gamiṣyāmi //
___so dāni rājā kuśo pratyūṣaleśakāle utthāya prasthitaḥ anupūrveṇa kanyakubjaṃ

Like what you read? Consider supporting this website: