Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.461

imāni te ṣaṣṭi nagarasahasrāṇi sanigamajānapadāni aiśvaryaṃ kārāpehi imāni te ṣaṣṭi hastisahasrāṇi sarvālaṃkāravibhūṣitāni hemajālapraticchannāni sakhurapravālāni ṣaṣṭi aśvasahasrāṇi sarve saindhavāni śīghravāhīni sarvālaṃkāravibhūṣitāni ṣaṣṭi rathasahasrāṇi siṃhacarmaparivārāṇi vyāghracarmaparivārāṇi dvīpicarmaparivārāṇi pāṇḍukambalapraticchannāni sanandighoṣāṇi savaijayantikāni sakhurapravālāni ucchritacchatradhvajapatākāni imāni te vāhanāni / imaṃ rājyaṃ paripālehi yāva mama āgamanaṃ bhaviṣyati // so dāni rājā kuśo amātyānāṃ saṃdiśati // eṣo vo kumāro kuśadrumo rājā mama yāvad āgamanaṃ / evaṃ jānatha / tathā eva rājyaṃ samanuśāsatha dharmeṇa ca paurajānapadāṃ paripāletha // so dāni rājā kuśo amātyānāṃ evam anuśāsayitvā bhrātaraṃ kuśadrumaṃ rājye pratiṣṭhāpayitvā mātaram alindāṃ mahādevīṃ abhivādayitvā pradakṣiṇīkṛtvā saptatantrikāṃ vīṇām ādāya uttarābhimukho prasthito //
___rājā kuśo vividhehi upāyehi ātmano vṛttiṃ kalpayanto kanyakubjaṃ śvasuraṃ yena gacchati anupūrveṇa kanyakubjasya viṣayam anuprāptaḥ // tatra anyatarasmiṃ grāme vāsam upagato aparāye vṛddhāye śālāye pratiśrayo dinno // tatra grāme utsavo va vartati / so dāni rājā kuśo tāye vṛddhāye vuccati // putra iha grāme utsavo vartati vraja grāmamadhye tatra kiṃcid annapānaṃ labhiṣyasi tataḥ āhāraṃ kṛtvā pratikramiṣyasi // so dāni rājā kuśo tasyā vṛddhāya śrutvā grāmamadhyaṃ gataḥ // tena dāni rājñā kuśena tādṛśī vīṇā vāditā gītakaṃ gāyitaṃ yaṃ sarvo grāmajano ārādhyati / etasya dāni kuśasya grāmajanena prītena samānena nānāprakārasya khajjakasya pūraṃ gopiṭakaṃ dinnaṃ mahāntaṃ alindaṃ odanasya dadhikalaśaś ca nānāprakārāṇi

Like what you read? Consider supporting this website: