Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.459

tasya eṣā kubjā varṇaṃ bhāṣati // dāni sudarśanā rājadhītā rājasya kuśasya tādṛśaṃ varṇarūpaṃ dṛṣṭvā mānasaṃ se pratyāhataṃ duḥkhadaurmanasyajātā saṃvṛttā // tāva edṛśo mama bhartā evaṃ durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādro mahodaro kālo maṣirāśivarṇo piśācasya ca etasya ca nāsti kiṃcit* nānākaraṇaṃ // dāni sudarśanā devī tasyā kubjāye ruṣitā āha //
na nāma etāye kubjāye jihvāye asti cchedako /
sutīkṣṇena śastreṇa rājānaṃ praśaṃsati //
dāni kubjā sudarśanāṃ devīṃ gāthāye saṃjñapeti //
pratitarjenti rājāno bandhanena vadhena /
tasmāsya varṇaṃ bhāṣāmi rakṣaṃ jīvitam ātmano //
dāni sudarśanā devī rājaṃ kuśaṃ tādṛśaṃ dṛṣṭvā durvarṇaṃ durdṛśaṃ dṛṣṭvā tatra rājakule evaṃ ramaṇīye devabhavanasannibhe anantaratanākare ratiṃ na vindati annapānena se chandaḥ otpadyate / nāhaṃ atsyāmi na bhokṣyāmi kiṃ jīvitena me yad ahaṃ piśacena sārdhaṃ saṃvasāmi // dāni sudarśanā rājadhītā śvaśrum alindāṃ mahādevīṃ vijñapeti // bhaṭṭe muñcāhi me kanyakubjaṃ gamiṣyāmi mātāpituḥ sakāśaṃ // yadi me na osiriṣyasi muhūrtena upakramemi ātmānaṃ mārayiṣyaṃ // tasyā dāni alindāye mahādevīye evaṃ bhavati // varaṃ ayaṃ rājadhītā jīvati naiva mṛtā ti // dāni alindā mahādevī āha // putri gaccha yatra te abhiprāyo //

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: