Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.459

tasya eṣā kubjā varṇaṃ bhāṣati // dāni sudarśanā rājadhītā rājasya kuśasya tādṛśaṃ varṇarūpaṃ dṛṣṭvā mānasaṃ se pratyāhataṃ duḥkhadaurmanasyajātā saṃvṛttā // tāva edṛśo mama bhartā evaṃ durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādro mahodaro kālo maṣirāśivarṇo piśācasya ca etasya ca nāsti kiṃcit* nānākaraṇaṃ // dāni sudarśanā devī tasyā kubjāye ruṣitā āha //
na nāma etāye kubjāye jihvāye asti cchedako /
sutīkṣṇena śastreṇa rājānaṃ praśaṃsati //
dāni kubjā sudarśanāṃ devīṃ gāthāye saṃjñapeti //
pratitarjenti rājāno bandhanena vadhena /
tasmāsya varṇaṃ bhāṣāmi rakṣaṃ jīvitam ātmano //
dāni sudarśanā devī rājaṃ kuśaṃ tādṛśaṃ dṛṣṭvā durvarṇaṃ durdṛśaṃ dṛṣṭvā tatra rājakule evaṃ ramaṇīye devabhavanasannibhe anantaratanākare ratiṃ na vindati annapānena se chandaḥ otpadyate / nāhaṃ atsyāmi na bhokṣyāmi kiṃ jīvitena me yad ahaṃ piśacena sārdhaṃ saṃvasāmi // dāni sudarśanā rājadhītā śvaśrum alindāṃ mahādevīṃ vijñapeti // bhaṭṭe muñcāhi me kanyakubjaṃ gamiṣyāmi mātāpituḥ sakāśaṃ // yadi me na osiriṣyasi muhūrtena upakramemi ātmānaṃ mārayiṣyaṃ // tasyā dāni alindāye mahādevīye evaṃ bhavati // varaṃ ayaṃ rājadhītā jīvati naiva mṛtā ti // dāni alindā mahādevī āha // putri gaccha yatra te abhiprāyo //

Like what you read? Consider supporting this website: