Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.457

pṛṣṭhe āhatā // tāni rājārhāṇi vastrāṇi gomayapiṇḍena vināśitāni // dāni sudarśanā rājadhītā śvaśrum alindāṃ mahādevīm āha // bhaṭṭe imasya rathapālasya daṇḍo praṇāmayitavyo / labhyā etena rājño kuśasya agramahiṣīṃ gomayapiṇḍena āhanituṃ // alindā mahādevī āha // putri marṣehi eṣa rājakyo rathapālaḥ avadhyo rājño rathakośadhāro kiṃ śakyā kartuṃ // dāni sudarśanā tāya alindāya mahādevīya saṃjñaptā //
___tatra dāni apareṇa kālena rājakyā hastiśālā tatrāgniḥ mukto mahānto agnidāho prajvalito // hastimeṇṭhasahasrāṇi mahāmātrāṇi ca anyaś ca mahājanakāyo sannipatito hastiśālāṃ nirvāpayiṣyāmaḥ na ca śaknonti taṃ agnidāghaṃ parinirvāpayituṃ antaḥpuraṃ pi tena agnibhayena sarvaṃ bhītaṃ santrastaṃ saṃvṛttaṃ imaṃ pi rājakulaṃ dahiṣyatīti // dāni sarvāḥ antaḥpurikā yato hastiśālā tato nirdhāvamānā āsanti ko śaknoti etaṃ hastidāghaṃ parinirvāyapayituṃ ti // mahājanakāyaṃ khijjante na ca śaknonti taṃ agnidāghaṃ nirvāpayituṃ na ca śaknonti tāni hastiśālāya paṭalāni ghanāni mahantāni bahujana-uttakāni pātayituṃ // tasmiṃś ca kālāntare rājā kuśo vahirnagare anucaṃkramanto anuvicaranto aṇvati / tasya dāni rājño amātyena puruṣeṇa niveditaṃ // mahārāja yaṃ khu jānesi rājakyā hastiśālā tatra agniḥ prajvalito // śrutvā ca punaḥ rājā kuśo hastiskandhavaragataḥ javena tāṃ hastiśālāṃ saparivāro āgato // sarvāhi antaḥpurikāhi rājā āpatanto dṛṣṭo tena rājñā āpatantena tāni pradīptāni paṭalāni ekenossāhena sapakṣakāni

Like what you read? Consider supporting this website: