Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.456

agramahiṣīṃ aśvalaṇḍena āhanituṃ ti // alindā mahādevī āha // putri marṣehi ete rājakyā aśvarakṣā avadhyā kiṃ śakyā kartuṃ //
___ dāni sudarśanā apareṇa kālena śvaśrum alindāṃ mahādevīṃ vijñapeti // bhaṭṭe abhiprāyo me rājño kuśasya rathavāhinīṃ draṣṭuṃ / śrutaṃ me vistīrṇā rājñaḥ kuśasya rathavāhinī ṣaṣṭi rathasahasrāṇi // alindā mahādevī āha // suṣṭhu putri śvo rājño kuśasya rathavāhinīṃ paśyanāya nirdhāvāhi // dāni alindā mahādevī rājño kuśasya rathapālāṃ śabdāpayitvā āṇattikāṃ deti // svo sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājño kuśasya rathavāhinīṃ paśyanāye nirdhāviṣyati // tehi dāni rathapālehi mahādevīvacanaṃ śrutvā aparajjukāto ṣaṣṭu rathasahasrāṇi yuktāni siṃhacarmaparivārāṇi dvīpacarmaparivārāṇi vyāghracarmaparivārāṇi pāṇḍukambalapraticchannāni sanandighoṣāṇi savaijayantikāni sakhurapravālāni ucchritadhvajapatākāni // dāni alindā mahādevī rājño kuśasya nivedayati // putra yaṃ khalu jānesi svo sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājakyāṃ rathavāhinīṃ paśyanāye nirdhāviṣyati / yadi si paśyitukāmaḥ tato prakṛtyaiva rathaśālāṃ gatvā tatra pradeśe tiṣṭhāhi yathā te sudarśanā na jāneyā eṣaḥ so rājā kuśo tti // dāni sudarśanā rājadhītā alindāye mahādevīye sārdhaṃ sarneṇa ca antaḥpureṇa rājārahehi rathehi abhiruhitvā rathaśālāṃprasthitā // so pi rājā kuśo mātari pratiśrutvā prabhātāye rātrīye prakṛtyaiva rathavāhanaśālāṃ gataḥ rathapālaveṣeṇa rathānāṃ mūla āsati sudarśanāṃ pratipālayamāno // sāpi dāni sudarśanā rājadhītā aśvarathāto oruhitvā bahūhi devīśatehi parivṛtā rathaśālāṃ praviṣṭā // dāni sudarśanā rājadhītā aparāhi devīhi sārdhaṃ rathaśālām anucaṃkramitvā yaṃ kālaṃ nivartitā rājakulaṃ gacchāmi tti tataḥ rājñā kuśena pratyagreṇa gomayapiṇḍena vāṣpāyantena

Like what you read? Consider supporting this website: