Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.455

alindā mahādevī aśvamahāmātrāṇāṃ śabdāpayitvā āṇattikāṃ deti // śvo sudarśanā rājādehītā antaḥpureṇa sārdhaṃ rājakyaṃ aśvavāhanaṃ paśyanāye nirdhāviṣyati / tāṃ dāni ṣaṣṭi aśvasahasrāṇi sarvāṇi alaṃkarohi aśvaśālāṃ ca siktasaṃsṛṣṭāṃ muktapuṣpāvakīrṇāṃ karohi // tehi aśvarakṣehi alindāye mahādevīye āṇattikāṃ śrutvā sarvāṇi ṣaṣṭi aśvasahasrāṇi sarvālaṃkārohi alaṃkṛtāni / ca aśvasālā siktasansṛṣṭā muktapuṣpāvakīrṇā kṛtā // dāni alindā mahādevī rājasya kuśasya nivedayati // putra kuśa yaṃ khalu jānesi sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājakyaṃ aśvavāhanaṃ paśyanāye nirdhāviṣyati / yadi si paśyatukāmaḥ tato prakṛtyaivāśvaśālāyāṃ gatvā tatra deśe tiṣṭhāhi yathā te sudarśanā na jāneyā eṣaḥ rājā kuśo tti // so dāni rājā kuśaḥ mātur vacanaṃ pratiśrutvā prabhātāye rātrīye aśvarakṣaveśaṃ kṛtvā aśvānāṃ ghāsaṃ vikiranto āsati sudarśanāṃ pratipālayamāno // dāni sudarśanā rājadhītā śvaśruye alindāye mahādevīye sārdhaṃ sarvāhi cāntaḥpurikāhi ratnāmayīṃ śivikām āruhitvā aśvaśālāṃ prasthitā // sāpi dāni sudarśanā śivikāto pratyoruhiya bahūhi devīśatehi parivṛtā aśvaśālāṃ praviṣṭā // so pi rājā kuśo aśvānāṃ pṛṣṭhato sthitaḥ sudarśanāṃ nidhyāyanto // sāpi dāni sudarśanā aparāhi antaḥpurikāhi sārdhaṃ tatra aśvaśālāyāṃ anucaṃkramitvā anuvicaritvā yaṃ kālaṃ nivartitā rājakulaṃ gacchāmi tti tataḥ kuśena rājñā pratyagreṇa aśvalaṇḍena vāṣpāyantena pṛṣṭhimena āhatā / tāni rājārhāṇi vastrāṇi aśvalaṇḍena vināśitāni // dāni sudarśanā rājadhītā śvaśruṃ alindāṃ mahādevīṃ āha // bhaṭṭe imasya aśvarakṣasya daṇḍo dātavyaḥ // labhyā etena rājñaḥ kuśasya

Like what you read? Consider supporting this website: