Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.454

putra yaṃ khalu jānesi suve sudarśanā rājadhītā antaḥpureṇa sārdhaṃ rājakyāṃ hastiśālāṃ nirdhāviṣyati paśyanāya / tataḥ prakṛtyaiva hastiśālāṃ gatvā tatra deśe āsatha yathā te sudarśanā na jāneyā eṣaḥ rājā kuśo ti // so dāni rājā kuśo mātuḥ pratiśrutvā prabhātāye rātrīye hastimeṇṭhaveśena prakṛtyaiva hastiśālāṃ gatvā hastino mūle sudarśanāṃ pratipālayamāno āsati // sāpi dāni sudarśanā śvaśruya alindāye sārdhaṃ sarvāhi ca antaḥpurikāhi parivṛtā rājārahehi aśvarathehi abhiruhitvā hastiśālāṃ praviṣṭā // dāni aśvarathāto oruhitvā bahūhi ceṭīśatehi parivṛtā hastiśālāṃ praviṣṭā / so pi rājā kuśo hastināṃ mūle hastimeṇṭho ti kṛtvā sudarśanāṃ nidhyāyamāno āsati // dāni sudarśanā devī tāhi antaḥpurikāhi sārdhaṃ tatra hastiśālāya anucaṃkramantī anuvicarantī yaṃ kālaṃ pratinivartitā rājakulaṃ gacchāmīti rājñā kuśena pratyagreṇa hastilaṇḍena vāṣpāyantena sudarśanā devī pṛṣṭhito āhatā / tāni rājārhāṇi vastrāṇi hastilaṇḍena vināśitāni // dāni sudarśanā rājadhītā śvaśruṃ alindā mahādevīṃ vijñapeti // bhaṭṭe imasya rājakyasya hastimahāmātrasya daṇḍo dātavyaḥ / śakyā etena rājño kuśasya amgramahiṣī tāṃ hastilaṇḍena āhanitun ti // dāni alindā mahādevī āha // bhavatu putri mellehi eṣo rājakyo hastimahāmātro avadhyo kiṃ śakyaṃ kartuṃ // evaṃ dāni sudarśanā śvaśruye saṃjñāpitā //
___ dāni sudarśanā apareṇa kālena śvaśrum alindāṃ mahādevīṃ vijñapeti // bhaṭṭe priyaṃ me rājño kuśasya aśvavāhinīṃ draṣṭuṃ // alindā mahādevī āha // suṣṭhu putri svo rājño kuśasya aśvavāhanaṃ paśyanāye nirdhāvāhi // dāni

Like what you read? Consider supporting this website: