Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.453

jalpati // devī āmrāṇi saṃpaśyanāya nirdhāvitā na te āmrāṇi ānītāni na te ahaṃ priyo // devī āha // mahārāja kuto me āmrāṇi / nirdhāvitā āmrāṇi paśyanāya tataḥ me vanapiśācena āliṃgitā manāsmi vanapiśācena khāditā / tato haṃ antaḥpurikāhi vanapiśācasya hastāto mocitā // mahārāja yādṛśo tava cchatradhāro yādṛśo padminī-udakarākṣasaḥ tādṛśo āmravane vanapiśācaḥ sarve trayo janā manye ekamātāya jātā ti sarve samasadṛśā // rājā kuśo āha // devi bhūyo āmravanaṃ paśyanāya gaccha / ahaṃ pi tatrāmravane manāsmi vanapiśācena khādito //
___tatra dāni apareṇa kālena sudarśanā devī śvaśrum alindāṃ mahādevīṃ vijñapeti // abhiprāyo me rājño kuśasya hastivāhinīṃ draṣṭuṃ / śṛṇomi rājño kuśasya vistīrṇā hastivāhinī ṣaṣṭi hastisahasrāṇi // alindā mahādevī āha // bho putri suve rājahastivāhinīṃ paśyanāya nirdhāvasi // dāni alindā mahādevī hastimahāmātraṃ śabdāviyāna āṇattikā dinnā // suve sudarśanā rājadhītā antaḥpurikāhi sārdhaṃ rājakyāṃ hastiśālāṃ paśyanāya nirdhāviṣyatīti / tataḥ hastīṃ ca hastiśālāṃ ca alaṃkarohi // so dāni hastimahāmātro alindāya mahādevīye āṇattikāye śrutvā sarvāṃ hastivāhinīṃ ṣaṣṭiṃ hastisahasrāṇi sarvālaṃkārehi alaṃkṛtāni hemalālapraticchannāni dantapatimokāni śuṇḍāpatimokāni sakhurapravālāni / ca hastiśālā siktasansṛṣṭā muktapuṣpāvakīrṇā kṛtā osaktapaṭṭadāmakalāpā dhūpitadhūpanā // dāni alindā mahādevī rājaṃ kuśam āmantrayati //

Like what you read? Consider supporting this website: