Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.446

bhaṭṭe icchāmi svāmikaṃ draṣṭuṃ // alindā mahādevī āha // bhavatu putri kālena taṃ paśyiṣyasi // dāni sudarsanā punarpunaḥ tāṃ śvaśruṃ vijñapeti / bhaṭṭe icchāmi ekaṃ vāraṃ draṣṭuṃ // tasyā dāni alindāye mahādevīye evaṃ bhavati / iyaṃ sudarśanā rājadhītā kuśaṃ paśyitukāmā yadi se na vinodayāmi kautukaṃ mahāntaṃ bhaveyā / alindā devī āha // putri sudarśane suṣṭhu suve te rājānaṃ kuśaṃ darśayiṣyāmi darśanaśālāyāṃ janasya darśanaṃ ca dattaṃ // dāni alindā devī rājaṃ kuśaṃ āmantreti // putra eṣā sudarśanā rājadhītā tvāṃ paśyitukāmā tvaṃ ca pāpako rūpeṇa sudarśanā tavedṛśaṃ rūpaṃ dṛṣṭvā cittasya bhave anyathātvaṃ yo teṣāṃ paṃcānāṃ kumāraśatānāṃ sarveṣāṃ kumārāṇāṃ darśanīyataro prāsādikataro bhaveyā sa rājeti kṛtvā rājāsane niṣīdāpayitvā tato sudarśanāye upadarśayitavyo eṣaḥ rājā kuśo ti / tato sudarśanā jāneya edṛśo rājā kuśo ti tataḥ cittaṃ na pratihariṣyati // rājā kuśo āha // ambe evaṃ kriyatu // teṣāṃ dāni kumārāṇāṃ kuśadrumo kumāro prāsādiko darśanīyo // so dāni kuśadrumo rājārhehi vastrehi ca ābharaṇehi ca alaṃkṛtvā yathā rājā tathā alaṃkṛto darśanaśālāye rājakṛtye siṃhāsane rājeti kṛtva upaviśāpito / te pi kumārā sarve alaṃkṛtāḥ subhūṣitā kṛtā svakasvakeṣu āsaneṣu upaviśāpitā // amātyā pi purohitā bhaṭabalāgrā śreṣṭhinaigamagrāmagrāmikajanapadā sarājakyā pariṣā yathā devapuriṣā virocati // so dāni rājā kuśo bhrātuḥ kuśadrumasya kumārasya rājāsane niṣaṇṇasya cchatraṃ gṛhya vāme pārśve chatraṃ dhāreti / dāni alindā devī vadhukāye sudarśanāye sārdhaṃ aparehi ca bahuhi devīśatehi parivāritā rājakulāto nirdhāvitā siṃhapaṃjare sthitā // atha khalu alindā mahādevī vadhukāye sudarśanāye

Like what you read? Consider supporting this website: