Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.445

asmākaṃ śayanagṛhe dīpā na dīpyanti // rājā kuśo āha // devi ahaṃ pi etaṃ na jānāmi kasyārthāya asmākaṃ śayanagṛhe dīpā na dīpyanti / mātā me jāniṣyati tāṃ pṛcchāhi // dāni sudarśanā devī rājadhītā prabhātāye yaṃ kālaṃ rājā kuśo nirdhāvito bhavati vastrāṇi ca prāvaritvā alaṃkāraṃ ca bandhayitvā alindāya mahādevīye pādāṃ vandanāya upasaṃkrāntā // dāni sudarśanā śvaśrūye pādā vanditvā āha // bhaṭṭe ayaṃ rājakulo ṛddho sphīto ca anantaratanākaro asmiṃ ca asmākaṃ śayanagṛhe naiva divā na rātriṃ dīpā dīpyanti yathā andhakāre tathā saṃvasāmo parasparaṃ cakṣūhi na paśyāmaḥ kim atra kāraṇaṃ yaṃ asmākaṃ gṛhe dīpā na dīpyanti // alindā mahādevī āha // putri sudarśane yuṣmākaṃ ubhaye jāyāpatikā udārarūpā rūpeṇa anyaṃ kaṃci samasamaṃ na paśyāmi / taṃ yuṣmākaṃ parasparaṃ udāraṃ rūpaṃ dṛṣṭvā unmādaṃ gaccheyā ti / api tu evaṃ ca me devānām upayācitaṃ cirakālaṃ asmābhiḥ yadā me vadhukāye sudarśanāye putro dhītā bhaveyā tato dvādaśame varṣe parasparaṃ paśyiṣyatha // eṣo smākaṃ kuladharmaḥ // dāni sudarśanā rājadhītā āha // pāpaṃ khalu tāva bhaṭṭāye devānām upayācitaṃ cirakālam asmābhiḥ parasparaṃ na draṣṭavyaṃ // alindā mahādevī āha // putri kiṃ karomi evaṃ me upayācitaṃ devānām api rakṣāmi yuṣmākaṃ parasparaṃ udāravarṇarūpaṃ dṛṣṭvā unmādaṃ gaccheyā tti // evaṃ dāni sudarśanā rājadhītā śvaśruya alindāya mahādevīya saṃjñaptā //
___ dāni sudarśanā rājadhītā cireṇa kālena tāṃ śvaśruṃ pranipatiya tāṃ vijñapesi //

Like what you read? Consider supporting this website: