Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.436

purohitasya śrutvā duḥkhito saṃvṛtto // ko upāyo bhaveyā yaṃ eṣo kuśo kumāro mamātyayena rājā na bhave / yaṃ nūnāhaṃ rājakule deśe deśe guhyapradeśeṣu mahānidhānāni nikhaneyaṃ adṛṣṭāni kenaci / yo imā nidhānān mamātyayena jāneyā buddheyā utkhanayeyā so rājā bhaveyā apy evaṃ nāma anyo kumāro rājā bhaveyā // tena dāni rājñā ikṣvākunā rājakule deśe deśe guhyapradeśeṣu mahānidhānaṃ nikhataṃ adṛṣṭaṃ kenaci // so dāni rājā ikṣvākuḥ dīrghasyādhvano tyayena maraṇakālasamaye amātyān anuśāsati // bho bhaṇe amātyā yo imeṣāṃ paṃcānāṃ kumāraśatānāṃ mamātyayena imāni nidhānāni va jāneyā buddheyā utkhanayeyā taṃ rājyena abhiṣiṃcatha / ante nidhiḥ vahir nidhiḥ na cānte na vahir nidhiḥ caturṇāṃ śālarājānāṃ heṣṭhato caturo nidhiḥ samudre nidhiḥ sāgare nidhiḥ yojane nidhiḥ mocane nidhiḥ vṛkṣāgre nidhiḥ parvate nidhiḥ yato ca vairocano abhyudeti tataḥ nidhiḥ prabhaṃkarādityaṃ yatrāstameti tatra nidhiḥ yatra devā mahīyanti tatrāpi nihato nidhiḥ yo amātyāho imāṃ kumāro nidhānāṃ jānāti utkhanāpeti anācikṣito taṃ rājyenābhiṣiṃcatha / so va rājā bhaviṣyati // so dāni rājā ikṣvākuḥ evam amātyān anuśāsitvā kāladharmeṇa saṃyukto kālagato //
___te dāni paṃca kumāraśatā pituḥ kālagatasya rājyahetoḥ anyamanyaṃ vivaditvā ahaṃ rājā ahaṃ rājeti na cānyamanyaṃ vihaṃsanti dhārmikatvāt // tadā amātyā kumārāṇāṃ jalpanti // kumārāho vivadatha / teṣāṃ vo rājño ikṣvākusya āṇattikā

Like what you read? Consider supporting this website: