Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.434

___rājā dāni ikṣvākuḥ sarveṣāṃ ekūnapaṃcakumāraśatānāṃ dārakakrīḍāpanakāni nānāprakārāṇi deti devīye putrasya kuśasya krīḍāpanakaṃ na deti / tataḥ kuśo kumāro yaṃ krīḍāpanakaṃ abhipretaṃ bhavati teṣāṃ bhrātṛṇāṃ ācchinditvā krīḍitvā ramitvā punar deti // evaṃ dāni rājā ikṣvākuḥ teṣāṃ kumārāṇāṃ nānāprakārāṇi krīḍāyānakāni deti hastiyānaṃ aśvayānaṃ nānāprakārāṇi udārāṇi rājārhāṇi kuśasya kumārasya yānaṃ na deti / kuśo pi kumāro yaṃ se yānaṃ abhipretaṃ bhavati hastiyānaṃ aśvayānaṃ rathayānaṃ yugyayānaṃ śivikā syandamānikā gallī ardhagallī pattrayānaṃ ākāśayānaṃ teṣāṃ bhrātṛṇāṃ ācchinditvā vahitvā va punar deti kim etāni rakṣitvā ti // evaṃ dāni te kumārā vivardhamānā yaṃ kālaṃ vijñaprāptā saptavarṣā aṣṭavarṣā va tato śekhīyanti lekhāyaṃ pi lipiyaṃ pi saṃkhyāyaṃ pi gaṇanāyaṃ pi mudrāyaṃ pi dhāraṇīyaṃ pi hastismiṃ pi aśvasmiṃ pi rathasmiṃ pi dhanusmiṃ pi dhāvite javite plavite iṣvastrajñāne yuddhe niyuddhe chedye bhedye heṭhye saṃgrāmaśīrṣāyāṃ rājamāyācāre sarvatra niścitā gatigatāḥ // kuśakumāraṃ na koci śilpaṃ śikṣayati svakāya buddhīya svakāya prajñāya svakena vīryeṇa sarveṣān teṣāṃ bhrātṛṇāṃ anyasya mahājanakāyasya suśikṣitaḥ / iṣvastrajñāne suśikṣito sarvaśilpāyatanehi aparāparehi ca sarveṣāṃ kuśo kumāro viśiṣyati //
___tasya dāni rājño ikṣvākusyaivaṃ bhavati // yaṃ nunāhaṃ imāṃ paṃca kumāraśatāṃ mīmāṃseyaṃ ko imeṣāṃ mamātyayena rājā bhaviṣyati // tena dāni rājñā ikṣvākunā

Like what you read? Consider supporting this website: