Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.433

śrutvā punaḥ rājā ikṣvākuḥ ruṣṭo daurmanasyajāto saṃvṛtto / yaṃ mayā devīye guḍikā pibanāye na dinnā putraṃ janayiṣyatīti tat kuto devīye edṛśo putro jāto // varṣavarā kaṃcukīyā āha // mahārāja yatra devena niṣadāya bhaiṣajyaguḍikā nighṛṣṭā tatra tāye niṣadāye devī udakavinduṃ kṛtvā kuśāgreṇa jihvāgreṇa abhyavahṛtaṃ tato devīye putro jāto // rājā āha // me kadācid devīye putro agrato tiṣṭhatu na icchāmi edṛśaṃ draṣṭuṃ // so dāni ikṣvākuḥ teṣāṃ paṃcānāṃ kumāraśatānāṃ ekūnakānāṃ varṇarūpaṃ śrutvā prahṛṣṭatuṣṭo / teṣāṃ rūpavantānāṃ kumārāṇāṃ alindāye putraṃ sthāpayitvā saptāhaṃ ramaṇīyāni jātakarmāṇi kriyanti śramaṇabrāhmaṇakṛpaṇavanīpakeṣu anyasya janasya viśrāṇeti annaṃ pānaṃ khādyaṃ bhojyaṃ vastraṃ gandhaṃ mālyaṃ vilepanaṃ tailapraṇālikā pravāhitā ghṛtapraṇālikā ca nānāprakārā pānapraṇālokā pravāhitā // ekamekasya kumārasya catvāro dhātriyo upasthāpitāyo / kumārasya anyā udvarteti supeti anyā uccāraprasrāvam apakarṣati anyā stanaṃ deti anyā utsaṃgena dhārayati // alindāye devīye putre dhātriyo na dinnā / tato alindāye devīye svakā upasthāyikā dinnā // evaṃ dāni te kumārā unnīyanti vardhiyanti // tato rājā ikṣvākuḥ sarveṣāṃ teṣāṃ paṃcānāṃ kumāraśatānāṃ kuśamiśrāṇi nāmā kṛtāni / koci indrakuśo kocid brahmakuśo kocid devakuśo kocid ṛṣikuśo kocit kusumakuśo koci drumakuśo koci ratnakuśo kocit* mahākuśo koci haṃsakuśo koci kroñcakuśo koci mayūrakuśo ityevamādi sarveṣāṃ kuśamiśrāṇi nāmā kṛtāni alindāye devīye śuddhaṃ kuśo ti nāmaṃ kṛtaṃ //

Like what you read? Consider supporting this website: