Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.433

śrutvā punaḥ rājā ikṣvākuḥ ruṣṭo daurmanasyajāto saṃvṛtto / yaṃ mayā devīye guḍikā pibanāye na dinnā putraṃ janayiṣyatīti tat kuto devīye edṛśo putro jāto // varṣavarā kaṃcukīyā āha // mahārāja yatra devena niṣadāya bhaiṣajyaguḍikā nighṛṣṭā tatra tāye niṣadāye devī udakavinduṃ kṛtvā kuśāgreṇa jihvāgreṇa abhyavahṛtaṃ tato devīye putro jāto // rājā āha // me kadācid devīye putro agrato tiṣṭhatu na icchāmi edṛśaṃ draṣṭuṃ // so dāni ikṣvākuḥ teṣāṃ paṃcānāṃ kumāraśatānāṃ ekūnakānāṃ varṇarūpaṃ śrutvā prahṛṣṭatuṣṭo / teṣāṃ rūpavantānāṃ kumārāṇāṃ alindāye putraṃ sthāpayitvā saptāhaṃ ramaṇīyāni jātakarmāṇi kriyanti śramaṇabrāhmaṇakṛpaṇavanīpakeṣu anyasya janasya viśrāṇeti annaṃ pānaṃ khādyaṃ bhojyaṃ vastraṃ gandhaṃ mālyaṃ vilepanaṃ tailapraṇālikā pravāhitā ghṛtapraṇālikā ca nānāprakārā pānapraṇālokā pravāhitā // ekamekasya kumārasya catvāro dhātriyo upasthāpitāyo / kumārasya anyā udvarteti supeti anyā uccāraprasrāvam apakarṣati anyā stanaṃ deti anyā utsaṃgena dhārayati // alindāye devīye putre dhātriyo na dinnā / tato alindāye devīye svakā upasthāyikā dinnā // evaṃ dāni te kumārā unnīyanti vardhiyanti // tato rājā ikṣvākuḥ sarveṣāṃ teṣāṃ paṃcānāṃ kumāraśatānāṃ kuśamiśrāṇi nāmā kṛtāni / koci indrakuśo kocid brahmakuśo kocid devakuśo kocid ṛṣikuśo kocit kusumakuśo koci drumakuśo koci ratnakuśo kocit* mahākuśo koci haṃsakuśo koci kroñcakuśo koci mayūrakuśo ityevamādi sarveṣāṃ kuśamiśrāṇi nāmā kṛtāni alindāye devīye śuddhaṃ kuśo ti nāmaṃ kṛtaṃ //

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: