Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.432

śrutvā devīye ruṣṭo // dāni tvaṃ mayā anujñātā kim asya tvayā na hṛṣṭatuṣṭāye upasthito // tena dāni rājñā devīye baiṣajyaguḍikā roṣeṇa āchinnā // so dāni rājā baiṣajyaguḍikāṃ śilāyāṃ nighṛṣayitvā udakena vilolayitvā paṃcānāṃ mānavikānāṃ devīśatānāṃ kuśāgreṇa pibanāye dinnā / sāpi alindā devī tato bhaiṣajyaguḍikāto pibanāye na labhati devī pāpakaṃ putraṃ janayiṣyati // dāni alindā devī ceṭīnāṃ pṛcchati // kahiṃ bhaiṣajyaguḍikā kṛtā // ceṭīyo āha // devī tava baiṣajyaguḍikā rājñā gṛhṇītvā niṣadāyāṃ nigharṣayitvā paṃcānāṃ mānavikānāṃ devīśatānāṃ pibanāye dinnā // devī pṛcchati // katamāye niṣadāye baiṣajyaguḍikā oghṛṣṭā ti // ceṭī āha // imāe devi niṣadāya bhaiṣajyaguḍikā oghṛṣṭā // dāni devī niṣadāya udakavinduṃ kṛtvā kuśāgreṇa jihvāgraṃ kṛtvā abhyavahṛtaṃ / tāye api devīye kukṣiḥ pratilabdho / evaṃ dāni paṃca devīśatāni kukṣimantāni saṃvṛttāni //
___tāni dāni paṃca devīśatāni navānāṃ daśānāṃ māsānām atyayena prasūtāni / ekūnapaṃcakumāraśatā jātā prāsādikā darśanīyā akṣudrāvakāśā paramāye śubhāye varṇapuṣkalatāye samanvāgatā / alindāye pi devīye putro jāto durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādaḥ mahodaro kālo maṣirāśivarṇo // te dāni varṣavarā kaṃcukīyā ca rājño nivedayanti // mahārāja ekūnā paṃcaśatā devī prasūtā ekūnā paṃca kumāraśatā jātā prāsādikā darśanīyā alindāye devīye putro jāto durvarṇo durdṛśo sthūloṣṭho sthūlaśiro sthūlapādo kālo maṣirāśivarṇo //

Like what you read? Consider supporting this website: