Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.431

dāni alindāye devīye varaṃ dattvā jarjaraśālām antarhāpayitvā trāyastriṃśadevanikāye pratyasthāsi //
___ dāni alindā devī tāṃ bhaiṣajyaguḍikāṃ aṃśukasya koṇe bandhitvā rājakulaṃ praviṣṭā padmavarṇena mukhena pariśuddhehi indriyehi / evaṃ vistīrṇa antaḥpure mama putro bhaviṣyati // dāni alindā devī rajñā ikṣvākunā dūrato eva dvāraśālāyāṃ praviśantī dṛṣṭā padmavarṇena mukhena pariśuddhehi indriyehi / rājā dāni devīṃ pṛcchati // padmavarṇo te mukho pariśuddhānīndriyāṇi sukhaṃ rātriṃ śayitāye krīḍāratī anubhūtā kiṃcit te udāro kalyāṇo labdho ti // dāni devī āha // mahārāja kuto me śāyitāye sukhaṃ krīḍāratir anubhūtā / śakro so devānām indro so brāhmaṇaveṣaṃ nirmiṇitvā ihāgato / tataḥ me sarvarātri utthāpehi saṃveśehi gatā prabhātāyāṃ rātryāṃ aruṇoddhāṭakālasamaye taṃ brāhmaṇaveśam antardhāpayitvā indraḥ svarūpeṇa sthitaḥ sarvāṃ ca diśāṃ varṇenāvabhāsayitvā ahaṃ varaṃ pravāritā varaṃ varehi bhadre /
śakro smi devānām indro trāyastriṃśāna īśvaro //
varaṃ varehi me bhadre yan tuvaṃ manasecchasi //
tatra mahārāja putravaro yācitaḥ putraṃ me varaṃ dehi // tena śakreṇa mama bhaiṣajyaguḍikā dinnā imāṃ guḍikāṃ udakena vilolayitvā pibāhi tato putro bhaviṣyati siṃhāsanapīṭho balavāṃ parasainyamardako utsāhena se loke samasamo na bhaviṣyati api tu varṇarūpeṇa pāpako bhaviṣyati yaṃ te ahaṃ na hṛṣṭatuṣṭāye upasthito // so dāni rājā

Like what you read? Consider supporting this website: