Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.425

kumāro bhaviṣyatīti vistīrṇo ca ikṣvākukulo bhaviṣyati // so dāni rājā ikṣvākuḥ purohitasya sakāśāto vacanaṃ śrutvā alindādevīṃ agramahiṣīṃ rājakule sthapetvā tāni anyāni bahustrīsahasrāṇi trikṣuttaṃ pakṣasya ośiṣṭā / gacchatha yena yasyā abhipretaṃ tena sārdhaṃ ramatu // evaṃ dāni rājakulāto bahūni sahasrāṇi nirdhāvitāni hṛṣṭamanasaḥ sarvālaṃkāravibhūṣitāḥ mṛgikā iva saṃtrastā dvāre dvāre upāgame kācij jalpantīyo lobhaye aparā hasantīyo aparā dhāvamānā anudhāvantī / sarve skhalitā āsi sarve āsi pramūrcchitā / ikṣvākurājanagare manuṣyās tāhi rājapatnīhi sārdhaṃ praluṭhitā pramūrcchitā āsi //
___aparo dāni puruṣo subandhukulāto jātisaṃbaddho manuṣyabhūto kāyasucaritena samanvāgataḥ vāksucaritena samanvāgato manaḥsucaritena samanvāgataḥ daśa kuśalakarmapatha samādāya vartitvā manuṣyeṣu cyavitvā trāyastriṃśe devanikāye śakro nāma devarājā utpanno // so dāni samanvāharati / kahiṃ so rājā subandhuḥ kāye vartamāno ti jīvati mṛto ti // so dāni paśyati yathā rājā subandhuḥ kālagato tasya ikṣvāku nāma putro tena rājyaṃ pratilabdhaṃ / tasya rājño ikṣvākusya purohitena viṣamā gatiḥ dinnā ayogyā asadṛśā subandhukulasya triṣkṣuttaṃ pakṣasya istriyāgāraṃ ośiritavyaṃ prajāye arthāye // so dāni śakro devānām indro brāhmaṇaveṣam ātmano nirmiṇitvā jīrṇo vṛddho mahallako adhvagato vayam anuprāpto valīhi parigataśarīro palitaśiro tilakālagātro so ikṣvākusya rājño dvāraṃ gatvā āha // ahaṃ ikṣvākuṃ paśyitukāmo // pratihārarakṣo rājakulaṃ praviṣṭaḥ rājño ikṣvākusya nivedeti //

Like what you read? Consider supporting this website: