Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.420

nirjito pāpīmāṃ pāpanayo ca pāpācārapariśramaḥ / ukkāśanamātreṇa sabalāgro kathaṃ jitaḥ // bhagavān āha // kiṃ bhikṣavaḥ āścaryaṃ tathāgatena parasaṃbodhiprāptena bodhimūle ukkāśanaśabdena māraḥ pāpīmāṃ sabalavāhano bhagnaḥ / anyadāpi maye kumārabhūtena ukkāśanaśabdena eṣa pāpīmāṃ sabalāgro nirjitaḥ // bhikṣū āhansuḥ // anyadāpi bhagavan* // bhagavān āha // anyadāpi bhikṣavaḥ //
___bhūtapūrvaṃ bhikṣavo atītam adhvānaṃ nagare vārāṇasī kāśijanapade tatra rājā subandhu nāma kṛtapuṇyo maheśākhyo mahābalo mahākośo ṣaṣṭīnāṃ nagarasahasrāṇāṃ rājyaṃ kārayati ṛddhaṃ sphītaṃ praśāntadaṇḍavyavahārataskaraṃ kṣemaṃ subhikṣaṃ nirītikaṃ nirupadravaṃ ākīrṇajanamanuṣyaṃ / tasya dāni rājño subandhusya ṣaṣṭi nāgasahasrāṇi ibhadantakalpitāni hemajālapraticchannāni suvarṇālaṃkārabhūṣitāni sakhurapravālāni sahastyārohāṇi [iṣutomarapāṇino] ṣaṣṭi aśvasahasrāṇi saindhavānāṃ śīghrapravāhināṃ sarvālaṃkārabhūṣitānāṃ ṣaṣṭi rathasahasrāṇi siṃhacarmaparivārāṇi vyāghracarmaparicchannā dvīpicarmaparicchannāni sanandighoṣāṇi savaijayantakāni sakhurapravālāni ucchritadhvajapatākāni ṣaṣṭi dhenusahasrāṇi sarvāṇi kāmadohīni ṣaṣṭi strīsahasrāṇi āmuktamaṇikuṇḍalāni sarvālaṃkārabhūṣitāni ṣaṣṭi paryaṃkasahasrāṇi suvarṇamayāni rūpyamayāni dantamayāni ṣaṣṭi suvarṇapātrasahasrāṇi ṣaṣṭi ratnamayāni sahasrāṇi ṣaṣṭi nidhānasahasrāṇi / viṃśadbrāhmaṇasahasrāṇi nityabhojanāni / prabhūtaṃ dhanadhānyakośakoṣṭhāgāraṃ prabhūtadāsīdāsakarmakarapauruṣeyaṃ prabhūtaṃ amātyabhaṭhabalāgraṃ prabhūtaṃ yantradhanuguṇakośaṃ //


Like what you read? Consider supporting this website: