Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.418

akṛtyaṃ prārthayate kiṃci tathā tatha na ṛdhyate tasya //
atha puna prārthayati nirvāṇaṃ acyutaṃ padam aśokaṃ /
mārgaṃ duḥkhapraśamanaṃ pratilabhate alpakisareṇa //
___atha khalu bhagavān āha // lokavijitaṃ nāma samādhi samāpadyate // ayaṃ lokaḥ santāpajāto sparśoparato rāgaṃ vedeti ātmano / yena yena hi madyanti tato na bhavati anyathā / bhave ayaṃ loko sakto bhave rakto bhavābhinandito // bhavo yatra bhavati duḥkhaṃ bhavati // prahāṇārthaṃ khalu punar bhikṣavas tathāgatena brahmacaryaṃ uṣyati // ye hi keci bhavena bhavasya niḥśaraṇam āhuḥ sarve te bhavā aniḥśaraṇā ti vademi / ye punaḥ kecid bhikṣavo bhavena bhavasya vipramokṣam āhuḥ sarve te bhavā avimuktā ti vademi // upadhiṃ pratītya duḥkhasya saṃbhavo sarvopadhikṣayato bhikṣavo nāsti duḥkhasya saṃbhavo // lokam imaṃ paśya pṛthuṃ avidyāparīttaṃ bhūtaṃ bhūtasaṃbhavā aparimuktaṃ // ye kecid bhavā sarve hi sarvatrayāye saṃvartanti / sarve te bhavā anityā duḥkhadharmāḥ pariṇāmadharmāḥ // evam etaṃ yathābhūtaṃ samyakprajñayā paśyate // kṣīyati bhavatṛṣṇā bhavaṃ nābhinandati sarvaśo tṛṣṇākṣayo nirvāṇaṃ // tasya nirvṛtasya bhikṣavaḥ punarbhavo na bhavati // abhibhūto māro vijitasaṃgrāmo nirjitāḥ śatravaḥ apatyaktaḥ sarvabhavo iti //
___bhagavān samyaksaṃbuddho yad arthaṃ samudāgato tam artham abhisaṃbhāvayitvā bodhimūle ukkāśanaśabdena māro pāpīmāṃ sabalo savāhano bhagno // anuttarāṃ samyaksaṃbodhim abhisaṃbudhyitvā

Like what you read? Consider supporting this website: