Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.399

yāce svastikaṃ tṛṇāṃ narasiṃho
yatra niṣaṇṇo sa spṛśo varabodhiṃ //
tasya tṛṇāṃ mṛdukatūlanikāśāṃ
svastiko kanakabimbanibhasya /
vegajātu adade tṛṇamuṣṭiṃ
taṃ gṛhya ca mṛdutūlāṃgulapāṇiḥ //
atha khalu bodhisatvo siṃhavikrāntaṃ vikrame anuttarasya amṛtasya āharaṇatāye / nāgavikrāntaṃ vikrame / ṛṣabhavikrāntaṃ vikrame / haṃsavikrāntaṃ vikrame / kroñcavikrāntaṃ vikrame / duṣpradharṣavikrāntaṃ vikrame / agrotpādavikrāntaṃ vikrame / śreṣṭhotpādavikrāntaṃ vikrame / pūrvotpādavikrāntaṃ vikrame / yugotpādavikrāntaṃ vikrame / praṇidhipūrvotpādavikrāntaṃ vikrame / śatrumathanavikrāntaṃ vikrame / aparājitavikrāntaṃ vikrame / mahāpuruṣavikrāntaṃ vikrame / alīnavikrāntaṃ vikrame / adīnavikrāntaṃ vikrame / ahīnavikrāntaṃ vikrame / abhītavikrāntaṃ vikrame / hitaiṣī-anandhakārīkaraṇatāye mahāvikrāntaṃ vikrame / mahāsaṃgrāmavijayāye anuttarasya amṛtasya āharaṇatāye vikrāntaṃ vikrame //
___atha khalu bodhisatvaṃ siṃhavikrāntaṃ vikramantaṃ / nāgavikrāntaṃ vikramantaṃ / ṛṣabhavikrāntaṃ vikramantaṃ / haṃsavikrāntaṃ vikramantaṃ / kroñcavikrāntaṃ vikramantaṃ / duṣpradharṣavikrāntaṃ vikramantaṃ / agrotpādavikrāntaṃ vikramantaṃ / śreṣṭhotpādavikrāntaṃ vikramantaṃ / pūrvotpādavikrāntaṃ vikramantaṃ / yugotpādavikrāntaṃ vikramantaṃ / praṇidhipūrvotpādavikrāntaṃ vikramantaṃ / śatrumathanavikrāntaṃ vikramantaṃ / aparājitavikrāntaṃ vikramantaṃ / mahāpuruṣavikrāntaṃ

Like what you read? Consider supporting this website: